Declension table of ?sasvarvas

Deva

NeuterSingularDualPlural
Nominativesasvarvat sasvaruṣī sasvarvāṃsi
Vocativesasvarvat sasvaruṣī sasvarvāṃsi
Accusativesasvarvat sasvaruṣī sasvarvāṃsi
Instrumentalsasvaruṣā sasvarvadbhyām sasvarvadbhiḥ
Dativesasvaruṣe sasvarvadbhyām sasvarvadbhyaḥ
Ablativesasvaruṣaḥ sasvarvadbhyām sasvarvadbhyaḥ
Genitivesasvaruṣaḥ sasvaruṣoḥ sasvaruṣām
Locativesasvaruṣi sasvaruṣoḥ sasvarvatsu

Compound sasvarvat -

Adverb -sasvarvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria