सुबन्तावली ?सुषुप्सितव्य

Roma

पुमान्एकद्विबहु
प्रथमासुषुप्सितव्यः सुषुप्सितव्यौ सुषुप्सितव्याः
सम्बोधनम्सुषुप्सितव्य सुषुप्सितव्यौ सुषुप्सितव्याः
द्वितीयासुषुप्सितव्यम् सुषुप्सितव्यौ सुषुप्सितव्यान्
तृतीयासुषुप्सितव्येन सुषुप्सितव्याभ्याम् सुषुप्सितव्यैः सुषुप्सितव्येभिः
चतुर्थीसुषुप्सितव्याय सुषुप्सितव्याभ्याम् सुषुप्सितव्येभ्यः
पञ्चमीसुषुप्सितव्यात् सुषुप्सितव्याभ्याम् सुषुप्सितव्येभ्यः
षष्ठीसुषुप्सितव्यस्य सुषुप्सितव्ययोः सुषुप्सितव्यानाम्
सप्तमीसुषुप्सितव्ये सुषुप्सितव्ययोः सुषुप्सितव्येषु

समास सुषुप्सितव्य

अव्यय ॰सुषुप्सितव्यम् ॰सुषुप्सितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria