सुबन्तावली ?स्वपिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्वपिष्यन्ती स्वपिष्यन्त्यौ स्वपिष्यन्त्यः
सम्बोधनम्स्वपिष्यन्ति स्वपिष्यन्त्यौ स्वपिष्यन्त्यः
द्वितीयास्वपिष्यन्तीम् स्वपिष्यन्त्यौ स्वपिष्यन्तीः
तृतीयास्वपिष्यन्त्या स्वपिष्यन्तीभ्याम् स्वपिष्यन्तीभिः
चतुर्थीस्वपिष्यन्त्यै स्वपिष्यन्तीभ्याम् स्वपिष्यन्तीभ्यः
पञ्चमीस्वपिष्यन्त्याः स्वपिष्यन्तीभ्याम् स्वपिष्यन्तीभ्यः
षष्ठीस्वपिष्यन्त्याः स्वपिष्यन्त्योः स्वपिष्यन्तीनाम्
सप्तमीस्वपिष्यन्त्याम् स्वपिष्यन्त्योः स्वपिष्यन्तीषु

समास स्वपिष्यन्ति स्वपिष्यन्ती

अव्यय ॰स्वपिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria