सुबन्तावली ?स्वापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्वापयिष्यन्ती स्वापयिष्यन्त्यौ स्वापयिष्यन्त्यः
सम्बोधनम्स्वापयिष्यन्ति स्वापयिष्यन्त्यौ स्वापयिष्यन्त्यः
द्वितीयास्वापयिष्यन्तीम् स्वापयिष्यन्त्यौ स्वापयिष्यन्तीः
तृतीयास्वापयिष्यन्त्या स्वापयिष्यन्तीभ्याम् स्वापयिष्यन्तीभिः
चतुर्थीस्वापयिष्यन्त्यै स्वापयिष्यन्तीभ्याम् स्वापयिष्यन्तीभ्यः
पञ्चमीस्वापयिष्यन्त्याः स्वापयिष्यन्तीभ्याम् स्वापयिष्यन्तीभ्यः
षष्ठीस्वापयिष्यन्त्याः स्वापयिष्यन्त्योः स्वापयिष्यन्तीनाम्
सप्तमीस्वापयिष्यन्त्याम् स्वापयिष्यन्त्योः स्वापयिष्यन्तीषु

समास स्वापयिष्यन्ति स्वापयिष्यन्ती

अव्यय ॰स्वापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria