सुबन्तावली ?स्वापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्वापयितव्यः स्वापयितव्यौ स्वापयितव्याः
सम्बोधनम्स्वापयितव्य स्वापयितव्यौ स्वापयितव्याः
द्वितीयास्वापयितव्यम् स्वापयितव्यौ स्वापयितव्यान्
तृतीयास्वापयितव्येन स्वापयितव्याभ्याम् स्वापयितव्यैः स्वापयितव्येभिः
चतुर्थीस्वापयितव्याय स्वापयितव्याभ्याम् स्वापयितव्येभ्यः
पञ्चमीस्वापयितव्यात् स्वापयितव्याभ्याम् स्वापयितव्येभ्यः
षष्ठीस्वापयितव्यस्य स्वापयितव्ययोः स्वापयितव्यानाम्
सप्तमीस्वापयितव्ये स्वापयितव्ययोः स्वापयितव्येषु

समास स्वापयितव्य

अव्यय ॰स्वापयितव्यम् ॰स्वापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria