सुबन्तावली ?स्वापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्वापयिष्यमाणः स्वापयिष्यमाणौ स्वापयिष्यमाणाः
सम्बोधनम्स्वापयिष्यमाण स्वापयिष्यमाणौ स्वापयिष्यमाणाः
द्वितीयास्वापयिष्यमाणम् स्वापयिष्यमाणौ स्वापयिष्यमाणान्
तृतीयास्वापयिष्यमाणेन स्वापयिष्यमाणाभ्याम् स्वापयिष्यमाणैः स्वापयिष्यमाणेभिः
चतुर्थीस्वापयिष्यमाणाय स्वापयिष्यमाणाभ्याम् स्वापयिष्यमाणेभ्यः
पञ्चमीस्वापयिष्यमाणात् स्वापयिष्यमाणाभ्याम् स्वापयिष्यमाणेभ्यः
षष्ठीस्वापयिष्यमाणस्य स्वापयिष्यमाणयोः स्वापयिष्यमाणानाम्
सप्तमीस्वापयिष्यमाणे स्वापयिष्यमाणयोः स्वापयिष्यमाणेषु

समास स्वापयिष्यमाण

अव्यय ॰स्वापयिष्यमाणम् ॰स्वापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria