तिङन्तावली ?स्रीव्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्रीव्यति
स्रीव्यतः
स्रीव्यन्ति
मध्यम
स्रीव्यसि
स्रीव्यथः
स्रीव्यथ
उत्तम
स्रीव्यामि
स्रीव्यावः
स्रीव्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्रीव्यते
स्रीव्येते
स्रीव्यन्ते
मध्यम
स्रीव्यसे
स्रीव्येथे
स्रीव्यध्वे
उत्तम
स्रीव्ये
स्रीव्यावहे
स्रीव्यामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्रीव्यते
स्रीव्येते
स्रीव्यन्ते
मध्यम
स्रीव्यसे
स्रीव्येथे
स्रीव्यध्वे
उत्तम
स्रीव्ये
स्रीव्यावहे
स्रीव्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्रीव्यत्
अस्रीव्यताम्
अस्रीव्यन्
मध्यम
अस्रीव्यः
अस्रीव्यतम्
अस्रीव्यत
उत्तम
अस्रीव्यम्
अस्रीव्याव
अस्रीव्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्रीव्यत
अस्रीव्येताम्
अस्रीव्यन्त
मध्यम
अस्रीव्यथाः
अस्रीव्येथाम्
अस्रीव्यध्वम्
उत्तम
अस्रीव्ये
अस्रीव्यावहि
अस्रीव्यामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्रीव्यत
अस्रीव्येताम्
अस्रीव्यन्त
मध्यम
अस्रीव्यथाः
अस्रीव्येथाम्
अस्रीव्यध्वम्
उत्तम
अस्रीव्ये
अस्रीव्यावहि
अस्रीव्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्रीव्येत्
स्रीव्येताम्
स्रीव्येयुः
मध्यम
स्रीव्येः
स्रीव्येतम्
स्रीव्येत
उत्तम
स्रीव्येयम्
स्रीव्येव
स्रीव्येम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्रीव्येत
स्रीव्येयाताम्
स्रीव्येरन्
मध्यम
स्रीव्येथाः
स्रीव्येयाथाम्
स्रीव्येध्वम्
उत्तम
स्रीव्येय
स्रीव्येवहि
स्रीव्येमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्रीव्येत
स्रीव्येयाताम्
स्रीव्येरन्
मध्यम
स्रीव्येथाः
स्रीव्येयाथाम्
स्रीव्येध्वम्
उत्तम
स्रीव्येय
स्रीव्येवहि
स्रीव्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्रीव्यतु
स्रीव्यताम्
स्रीव्यन्तु
मध्यम
स्रीव्य
स्रीव्यतम्
स्रीव्यत
उत्तम
स्रीव्याणि
स्रीव्याव
स्रीव्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्रीव्यताम्
स्रीव्येताम्
स्रीव्यन्ताम्
मध्यम
स्रीव्यस्व
स्रीव्येथाम्
स्रीव्यध्वम्
उत्तम
स्रीव्यै
स्रीव्यावहै
स्रीव्यामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्रीव्यताम्
स्रीव्येताम्
स्रीव्यन्ताम्
मध्यम
स्रीव्यस्व
स्रीव्येथाम्
स्रीव्यध्वम्
उत्तम
स्रीव्यै
स्रीव्यावहै
स्रीव्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्रीविष्यति
स्रीविष्यतः
स्रीविष्यन्ति
मध्यम
स्रीविष्यसि
स्रीविष्यथः
स्रीविष्यथ
उत्तम
स्रीविष्यामि
स्रीविष्यावः
स्रीविष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्रीविष्यते
स्रीविष्येते
स्रीविष्यन्ते
मध्यम
स्रीविष्यसे
स्रीविष्येथे
स्रीविष्यध्वे
उत्तम
स्रीविष्ये
स्रीविष्यावहे
स्रीविष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्रीविता
स्रीवितारौ
स्रीवितारः
मध्यम
स्रीवितासि
स्रीवितास्थः
स्रीवितास्थ
उत्तम
स्रीवितास्मि
स्रीवितास्वः
स्रीवितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिस्रीव
सिस्रीवतुः
सिस्रीवुः
मध्यम
सिस्रीविथ
सिस्रीवथुः
सिस्रीव
उत्तम
सिस्रीव
सिस्रीविव
सिस्रीविम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सिस्रीवे
सिस्रीवाते
सिस्रीविरे
मध्यम
सिस्रीविषे
सिस्रीवाथे
सिस्रीविध्वे
उत्तम
सिस्रीवे
सिस्रीविवहे
सिस्रीविमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्रीव्यात्
स्रीव्यास्ताम्
स्रीव्यासुः
मध्यम
स्रीव्याः
स्रीव्यास्तम्
स्रीव्यास्त
उत्तम
स्रीव्यासम्
स्रीव्यास्व
स्रीव्यास्म
कृदन्त
क्त
स्रीव्त
m.
n.
स्रीव्ता
f.
क्तवतु
स्रीव्तवत्
m.
n.
स्रीव्तवती
f.
शतृ
स्रीव्यत्
m.
n.
स्रीव्यन्ती
f.
शानच्
स्रीव्यमाण
m.
n.
स्रीव्यमाणा
f.
शानच् कर्मणि
स्रीव्यमाण
m.
n.
स्रीव्यमाणा
f.
लुडादेश पर
स्रीविष्यत्
m.
n.
स्रीविष्यन्ती
f.
लुडादेश आत्म
स्रीविष्यमाण
m.
n.
स्रीविष्यमाणा
f.
तव्य
स्रीवितव्य
m.
n.
स्रीवितव्या
f.
यत्
स्रीव्य
m.
n.
स्रीव्या
f.
अनीयर्
स्रीवणीय
m.
n.
स्रीवणीया
f.
लिडादेश पर
सिस्रीव्वस्
m.
n.
सिस्रीवुषी
f.
लिडादेश आत्म
सिस्रीवाण
m.
n.
सिस्रीवाणा
f.
अव्यय
तुमुन्
स्रीवितुम्
क्त्वा
स्रीव्त्वा
ल्यप्
॰स्रीव्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023