सुबन्तावली ?स्रीविष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्रीविष्यमाणः स्रीविष्यमाणौ स्रीविष्यमाणाः
सम्बोधनम्स्रीविष्यमाण स्रीविष्यमाणौ स्रीविष्यमाणाः
द्वितीयास्रीविष्यमाणम् स्रीविष्यमाणौ स्रीविष्यमाणान्
तृतीयास्रीविष्यमाणेन स्रीविष्यमाणाभ्याम् स्रीविष्यमाणैः स्रीविष्यमाणेभिः
चतुर्थीस्रीविष्यमाणाय स्रीविष्यमाणाभ्याम् स्रीविष्यमाणेभ्यः
पञ्चमीस्रीविष्यमाणात् स्रीविष्यमाणाभ्याम् स्रीविष्यमाणेभ्यः
षष्ठीस्रीविष्यमाणस्य स्रीविष्यमाणयोः स्रीविष्यमाणानाम्
सप्तमीस्रीविष्यमाणे स्रीविष्यमाणयोः स्रीविष्यमाणेषु

समास स्रीविष्यमाण

अव्यय ॰स्रीविष्यमाणम् ॰स्रीविष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria