सुबन्तावली स्रीवितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्रीवितव्या | स्रीवितव्ये | स्रीवितव्याः |
सम्बोधनम् | स्रीवितव्ये | स्रीवितव्ये | स्रीवितव्याः |
द्वितीया | स्रीवितव्याम् | स्रीवितव्ये | स्रीवितव्याः |
तृतीया | स्रीवितव्यया | स्रीवितव्याभ्याम् | स्रीवितव्याभिः |
चतुर्थी | स्रीवितव्यायै | स्रीवितव्याभ्याम् | स्रीवितव्याभ्यः |
पञ्चमी | स्रीवितव्यायाः | स्रीवितव्याभ्याम् | स्रीवितव्याभ्यः |
षष्ठी | स्रीवितव्यायाः | स्रीवितव्ययोः | स्रीवितव्यानाम् |
सप्तमी | स्रीवितव्यायाम् | स्रीवितव्ययोः | स्रीवितव्यासु |