सुबन्तावली स्रीव्तवतीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्रीव्तवती | स्रीव्तवत्यौ | स्रीव्तवत्यः |
सम्बोधनम् | स्रीव्तवति | स्रीव्तवत्यौ | स्रीव्तवत्यः |
द्वितीया | स्रीव्तवतीम् | स्रीव्तवत्यौ | स्रीव्तवतीः |
तृतीया | स्रीव्तवत्या | स्रीव्तवतीभ्याम् | स्रीव्तवतीभिः |
चतुर्थी | स्रीव्तवत्यै | स्रीव्तवतीभ्याम् | स्रीव्तवतीभ्यः |
पञ्चमी | स्रीव्तवत्याः | स्रीव्तवतीभ्याम् | स्रीव्तवतीभ्यः |
षष्ठी | स्रीव्तवत्याः | स्रीव्तवत्योः | स्रीव्तवतीनाम् |
सप्तमी | स्रीव्तवत्याम् | स्रीव्तवत्योः | स्रीव्तवतीषु |