सुबन्तावली स्रीव्तवत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्रीव्तवान् | स्रीव्तवन्तौ | स्रीव्तवन्तः |
सम्बोधनम् | स्रीव्तवन् | स्रीव्तवन्तौ | स्रीव्तवन्तः |
द्वितीया | स्रीव्तवन्तम् | स्रीव्तवन्तौ | स्रीव्तवतः |
तृतीया | स्रीव्तवता | स्रीव्तवद्भ्याम् | स्रीव्तवद्भिः |
चतुर्थी | स्रीव्तवते | स्रीव्तवद्भ्याम् | स्रीव्तवद्भ्यः |
पञ्चमी | स्रीव्तवतः | स्रीव्तवद्भ्याम् | स्रीव्तवद्भ्यः |
षष्ठी | स्रीव्तवतः | स्रीव्तवतोः | स्रीव्तवताम् |
सप्तमी | स्रीव्तवति | स्रीव्तवतोः | स्रीव्तवत्सु |