सुबन्तावली स्रीव्यत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्रीव्यन् | स्रीव्यन्तौ | स्रीव्यन्तः |
सम्बोधनम् | स्रीव्यन् | स्रीव्यन्तौ | स्रीव्यन्तः |
द्वितीया | स्रीव्यन्तम् | स्रीव्यन्तौ | स्रीव्यतः |
तृतीया | स्रीव्यता | स्रीव्यद्भ्याम् | स्रीव्यद्भिः |
चतुर्थी | स्रीव्यते | स्रीव्यद्भ्याम् | स्रीव्यद्भ्यः |
पञ्चमी | स्रीव्यतः | स्रीव्यद्भ्याम् | स्रीव्यद्भ्यः |
षष्ठी | स्रीव्यतः | स्रीव्यतोः | स्रीव्यताम् |
सप्तमी | स्रीव्यति | स्रीव्यतोः | स्रीव्यत्सु |