तिङन्तावली स्फुर्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्फुरति स्फुरतः स्फुरन्ति
मध्यमस्फुरसि स्फुरथः स्फुरथ
उत्तमस्फुरामि स्फुरावः स्फुरामः


आत्मनेपदेएकद्विबहु
प्रथमस्फुरते स्फुरेते स्फुरन्ते
मध्यमस्फुरसे स्फुरेथे स्फुरध्वे
उत्तमस्फुरे स्फुरावहे स्फुरामहे


कर्मणिएकद्विबहु
प्रथमस्फुर्यते स्फुर्येते स्फुर्यन्ते
मध्यमस्फुर्यसे स्फुर्येथे स्फुर्यध्वे
उत्तमस्फुर्ये स्फुर्यावहे स्फुर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्फुरत् अस्फुरताम् अस्फुरन्
मध्यमअस्फुरः अस्फुरतम् अस्फुरत
उत्तमअस्फुरम् अस्फुराव अस्फुराम


आत्मनेपदेएकद्विबहु
प्रथमअस्फुरत अस्फुरेताम् अस्फुरन्त
मध्यमअस्फुरथाः अस्फुरेथाम् अस्फुरध्वम्
उत्तमअस्फुरे अस्फुरावहि अस्फुरामहि


कर्मणिएकद्विबहु
प्रथमअस्फुर्यत अस्फुर्येताम् अस्फुर्यन्त
मध्यमअस्फुर्यथाः अस्फुर्येथाम् अस्फुर्यध्वम्
उत्तमअस्फुर्ये अस्फुर्यावहि अस्फुर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फुरेत् स्फुरेताम् स्फुरेयुः
मध्यमस्फुरेः स्फुरेतम् स्फुरेत
उत्तमस्फुरेयम् स्फुरेव स्फुरेम


आत्मनेपदेएकद्विबहु
प्रथमस्फुरेत स्फुरेयाताम् स्फुरेरन्
मध्यमस्फुरेथाः स्फुरेयाथाम् स्फुरेध्वम्
उत्तमस्फुरेय स्फुरेवहि स्फुरेमहि


कर्मणिएकद्विबहु
प्रथमस्फुर्येत स्फुर्येयाताम् स्फुर्येरन्
मध्यमस्फुर्येथाः स्फुर्येयाथाम् स्फुर्येध्वम्
उत्तमस्फुर्येय स्फुर्येवहि स्फुर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्फुरतु स्फुरताम् स्फुरन्तु
मध्यमस्फुर स्फुरतम् स्फुरत
उत्तमस्फुराणि स्फुराव स्फुराम


आत्मनेपदेएकद्विबहु
प्रथमस्फुरताम् स्फुरेताम् स्फुरन्ताम्
मध्यमस्फुरस्व स्फुरेथाम् स्फुरध्वम्
उत्तमस्फुरै स्फुरावहै स्फुरामहै


कर्मणिएकद्विबहु
प्रथमस्फुर्यताम् स्फुर्येताम् स्फुर्यन्ताम्
मध्यमस्फुर्यस्व स्फुर्येथाम् स्फुर्यध्वम्
उत्तमस्फुर्यै स्फुर्यावहै स्फुर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्फुरिष्यति स्फुरिष्यतः स्फुरिष्यन्ति
मध्यमस्फुरिष्यसि स्फुरिष्यथः स्फुरिष्यथ
उत्तमस्फुरिष्यामि स्फुरिष्यावः स्फुरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्फुरिष्यते स्फुरिष्येते स्फुरिष्यन्ते
मध्यमस्फुरिष्यसे स्फुरिष्येथे स्फुरिष्यध्वे
उत्तमस्फुरिष्ये स्फुरिष्यावहे स्फुरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्फुरिता स्फुरितारौ स्फुरितारः
मध्यमस्फुरितासि स्फुरितास्थः स्फुरितास्थ
उत्तमस्फुरितास्मि स्फुरितास्वः स्फुरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपुस्फोर पुस्फुरतुः पुस्फुरुः
मध्यमपुस्फोरिथ पुस्फुरिथ पुस्फुरथुः पुस्फुर
उत्तमपुस्फोर पुस्फुरिव पुस्फुरिम


आत्मनेपदेएकद्विबहु
प्रथमपुस्फुरे पुस्फुराते पुस्फुरिरे
मध्यमपुस्फुरिषे पुस्फुराथे पुस्फुरिध्वे
उत्तमपुस्फुरे पुस्फुरिवहे पुस्फुरिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअस्फुरीत् अस्फुरिष्टाम् अस्फुरिषुः
मध्यमअस्फुरीः अस्फुरिष्टम् अस्फुरिष्ट
उत्तमअस्फुरिषम् अस्फुरिष्व अस्फुरिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फुर्यात् स्फुर्यास्ताम् स्फुर्यासुः
मध्यमस्फुर्याः स्फुर्यास्तम् स्फुर्यास्त
उत्तमस्फुर्यासम् स्फुर्यास्व स्फुर्यास्म

कृदन्त

क्त
स्फुरित m. n. स्फुरिता f.

क्तवतु
स्फुरितवत् m. n. स्फुरितवती f.

शतृ
स्फुरत् m. n. स्फुरन्ती f.

शानच्
स्फुरमाण m. n. स्फुरमाणा f.

शानच् कर्मणि
स्फुर्यमाण m. n. स्फुर्यमाणा f.

लुडादेश पर
स्फुरिष्यत् m. n. स्फुरिष्यन्ती f.

लुडादेश आत्म
स्फुरिष्यमाण m. n. स्फुरिष्यमाणा f.

तव्य
स्फुरितव्य m. n. स्फुरितव्या f.

यत्
स्फोर्य m. n. स्फोर्या f.

अनीयर्
स्फोरणीय m. n. स्फोरणीया f.

लिडादेश पर
पुस्फुर्वस् m. n. पुस्फुरुषी f.

लिडादेश आत्म
पुस्फुराण m. n. पुस्फुराणा f.

अव्यय

तुमुन्
स्फुरितुम्

क्त्वा
स्फोरित्वा

क्त्वा
स्फुरित्वा

ल्यप्
॰स्फुर्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्फोरयति स्फुरयति स्फोरयतः स्फुरयतः स्फोरयन्ति स्फुरयन्ति
मध्यमस्फोरयसि स्फुरयसि स्फोरयथः स्फुरयथः स्फोरयथ स्फुरयथ
उत्तमस्फोरयामि स्फुरयामि स्फोरयावः स्फुरयावः स्फोरयामः स्फुरयामः


आत्मनेपदेएकद्विबहु
प्रथमस्फोरयते स्फुरयते स्फोरयेते स्फुरयेते स्फोरयन्ते स्फुरयन्ते
मध्यमस्फोरयसे स्फुरयसे स्फोरयेथे स्फुरयेथे स्फोरयध्वे स्फुरयध्वे
उत्तमस्फोरये स्फुरये स्फोरयावहे स्फुरयावहे स्फोरयामहे स्फुरयामहे


कर्मणिएकद्विबहु
प्रथमस्फोर्यते स्फुर्यते स्फोर्येते स्फुर्येते स्फोर्यन्ते स्फुर्यन्ते
मध्यमस्फोर्यसे स्फुर्यसे स्फोर्येथे स्फुर्येथे स्फोर्यध्वे स्फुर्यध्वे
उत्तमस्फोर्ये स्फुर्ये स्फोर्यावहे स्फुर्यावहे स्फोर्यामहे स्फुर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्फोरयत् अस्फुरयत् अस्फोरयताम् अस्फुरयताम् अस्फोरयन् अस्फुरयन्
मध्यमअस्फोरयः अस्फुरयः अस्फोरयतम् अस्फुरयतम् अस्फोरयत अस्फुरयत
उत्तमअस्फोरयम् अस्फुरयम् अस्फोरयाव अस्फुरयाव अस्फोरयाम अस्फुरयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्फोरयत अस्फुरयत अस्फोरयेताम् अस्फुरयेताम् अस्फोरयन्त अस्फुरयन्त
मध्यमअस्फोरयथाः अस्फुरयथाः अस्फोरयेथाम् अस्फुरयेथाम् अस्फोरयध्वम् अस्फुरयध्वम्
उत्तमअस्फोरये अस्फुरये अस्फोरयावहि अस्फुरयावहि अस्फोरयामहि अस्फुरयामहि


कर्मणिएकद्विबहु
प्रथमअस्फोर्यत अस्फुर्यत अस्फोर्येताम् अस्फुर्येताम् अस्फोर्यन्त अस्फुर्यन्त
मध्यमअस्फोर्यथाः अस्फुर्यथाः अस्फोर्येथाम् अस्फुर्येथाम् अस्फोर्यध्वम् अस्फुर्यध्वम्
उत्तमअस्फोर्ये अस्फुर्ये अस्फोर्यावहि अस्फुर्यावहि अस्फोर्यामहि अस्फुर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फोरयेत् स्फुरयेत् स्फोरयेताम् स्फुरयेताम् स्फोरयेयुः स्फुरयेयुः
मध्यमस्फोरयेः स्फुरयेः स्फोरयेतम् स्फुरयेतम् स्फोरयेत स्फुरयेत
उत्तमस्फोरयेयम् स्फुरयेयम् स्फोरयेव स्फुरयेव स्फोरयेम स्फुरयेम


आत्मनेपदेएकद्विबहु
प्रथमस्फोरयेत स्फुरयेत स्फोरयेयाताम् स्फुरयेयाताम् स्फोरयेरन् स्फुरयेरन्
मध्यमस्फोरयेथाः स्फुरयेथाः स्फोरयेयाथाम् स्फुरयेयाथाम् स्फोरयेध्वम् स्फुरयेध्वम्
उत्तमस्फोरयेय स्फुरयेय स्फोरयेवहि स्फुरयेवहि स्फोरयेमहि स्फुरयेमहि


कर्मणिएकद्विबहु
प्रथमस्फोर्येत स्फुर्येत स्फोर्येयाताम् स्फुर्येयाताम् स्फोर्येरन् स्फुर्येरन्
मध्यमस्फोर्येथाः स्फुर्येथाः स्फोर्येयाथाम् स्फुर्येयाथाम् स्फोर्येध्वम् स्फुर्येध्वम्
उत्तमस्फोर्येय स्फुर्येय स्फोर्येवहि स्फुर्येवहि स्फोर्येमहि स्फुर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्फोरयतु स्फुरयतु स्फोरयताम् स्फुरयताम् स्फोरयन्तु स्फुरयन्तु
मध्यमस्फोरय स्फुरय स्फोरयतम् स्फुरयतम् स्फोरयत स्फुरयत
उत्तमस्फोरयाणि स्फुरयाणि स्फोरयाव स्फुरयाव स्फोरयाम स्फुरयाम


आत्मनेपदेएकद्विबहु
प्रथमस्फोरयताम् स्फुरयताम् स्फोरयेताम् स्फुरयेताम् स्फोरयन्ताम् स्फुरयन्ताम्
मध्यमस्फोरयस्व स्फुरयस्व स्फोरयेथाम् स्फुरयेथाम् स्फोरयध्वम् स्फुरयध्वम्
उत्तमस्फोरयै स्फुरयै स्फोरयावहै स्फुरयावहै स्फोरयामहै स्फुरयामहै


कर्मणिएकद्विबहु
प्रथमस्फोर्यताम् स्फुर्यताम् स्फोर्येताम् स्फुर्येताम् स्फोर्यन्ताम् स्फुर्यन्ताम्
मध्यमस्फोर्यस्व स्फुर्यस्व स्फोर्येथाम् स्फुर्येथाम् स्फोर्यध्वम् स्फुर्यध्वम्
उत्तमस्फोर्यै स्फुर्यै स्फोर्यावहै स्फुर्यावहै स्फोर्यामहै स्फुर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्फोरयिष्यति स्फुरयिष्यति स्फोरयिष्यतः स्फुरयिष्यतः स्फोरयिष्यन्ति स्फुरयिष्यन्ति
मध्यमस्फोरयिष्यसि स्फुरयिष्यसि स्फोरयिष्यथः स्फुरयिष्यथः स्फोरयिष्यथ स्फुरयिष्यथ
उत्तमस्फोरयिष्यामि स्फुरयिष्यामि स्फोरयिष्यावः स्फुरयिष्यावः स्फोरयिष्यामः स्फुरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्फोरयिष्यते स्फुरयिष्यते स्फोरयिष्येते स्फुरयिष्येते स्फोरयिष्यन्ते स्फुरयिष्यन्ते
मध्यमस्फोरयिष्यसे स्फुरयिष्यसे स्फोरयिष्येथे स्फुरयिष्येथे स्फोरयिष्यध्वे स्फुरयिष्यध्वे
उत्तमस्फोरयिष्ये स्फुरयिष्ये स्फोरयिष्यावहे स्फुरयिष्यावहे स्फोरयिष्यामहे स्फुरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्फोरयिता स्फुरयिता स्फोरयितारौ स्फुरयितारौ स्फोरयितारः स्फुरयितारः
मध्यमस्फोरयितासि स्फुरयितासि स्फोरयितास्थः स्फुरयितास्थः स्फोरयितास्थ स्फुरयितास्थ
उत्तमस्फोरयितास्मि स्फुरयितास्मि स्फोरयितास्वः स्फुरयितास्वः स्फोरयितास्मः स्फुरयितास्मः

कृदन्त

क्त
स्फोरित m. n. स्फोरिता f.

क्त
स्फुरित m. n. स्फुरिता f.

क्तवतु
स्फुरितवत् m. n. स्फुरितवती f.

क्तवतु
स्फोरितवत् m. n. स्फोरितवती f.

शतृ
स्फोरयत् m. n. स्फोरयन्ती f.

शतृ
स्फुरयत् m. n. स्फुरयन्ती f.

शानच्
स्फुरयमाण m. n. स्फुरयमाणा f.

शानच्
स्फोरयमाण m. n. स्फोरयमाणा f.

शानच् कर्मणि
स्फोर्यमाण m. n. स्फोर्यमाणा f.

शानच् कर्मणि
स्फुर्यमाण m. n. स्फुर्यमाणा f.

लुडादेश पर
स्फुरयिष्यत् m. n. स्फुरयिष्यन्ती f.

लुडादेश पर
स्फोरयिष्यत् m. n. स्फोरयिष्यन्ती f.

लुडादेश आत्म
स्फोरयिष्यमाण m. n. स्फोरयिष्यमाणा f.

लुडादेश आत्म
स्फुरयिष्यमाण m. n. स्फुरयिष्यमाणा f.

यत्
स्फुर्य m. n. स्फुर्या f.

अनीयर्
स्फुरणीय m. n. स्फुरणीया f.

तव्य
स्फुरयितव्य m. n. स्फुरयितव्या f.

यत्
स्फोर्य m. n. स्फोर्या f.

अनीयर्
स्फोरणीय m. n. स्फोरणीया f.

तव्य
स्फोरयितव्य m. n. स्फोरयितव्या f.

अव्यय

तुमुन्
स्फोरयितुम्

तुमुन्
स्फुरयितुम्

क्त्वा
स्फोरयित्वा

क्त्वा
स्फुरयित्वा

ल्यप्
॰स्फोर्य

ल्यप्
॰स्फुर्य

लिट्
स्फोरयाम्

लिट्
स्फुरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria