सुबन्तावली ?स्फोरयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्फोरयितव्यः स्फोरयितव्यौ स्फोरयितव्याः
सम्बोधनम्स्फोरयितव्य स्फोरयितव्यौ स्फोरयितव्याः
द्वितीयास्फोरयितव्यम् स्फोरयितव्यौ स्फोरयितव्यान्
तृतीयास्फोरयितव्येन स्फोरयितव्याभ्याम् स्फोरयितव्यैः स्फोरयितव्येभिः
चतुर्थीस्फोरयितव्याय स्फोरयितव्याभ्याम् स्फोरयितव्येभ्यः
पञ्चमीस्फोरयितव्यात् स्फोरयितव्याभ्याम् स्फोरयितव्येभ्यः
षष्ठीस्फोरयितव्यस्य स्फोरयितव्ययोः स्फोरयितव्यानाम्
सप्तमीस्फोरयितव्ये स्फोरयितव्ययोः स्फोरयितव्येषु

समास स्फोरयितव्य

अव्यय ॰स्फोरयितव्यम् ॰स्फोरयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria