सुबन्तावली ?स्फुरयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्फुरयितव्यः स्फुरयितव्यौ स्फुरयितव्याः
सम्बोधनम्स्फुरयितव्य स्फुरयितव्यौ स्फुरयितव्याः
द्वितीयास्फुरयितव्यम् स्फुरयितव्यौ स्फुरयितव्यान्
तृतीयास्फुरयितव्येन स्फुरयितव्याभ्याम् स्फुरयितव्यैः स्फुरयितव्येभिः
चतुर्थीस्फुरयितव्याय स्फुरयितव्याभ्याम् स्फुरयितव्येभ्यः
पञ्चमीस्फुरयितव्यात् स्फुरयितव्याभ्याम् स्फुरयितव्येभ्यः
षष्ठीस्फुरयितव्यस्य स्फुरयितव्ययोः स्फुरयितव्यानाम्
सप्तमीस्फुरयितव्ये स्फुरयितव्ययोः स्फुरयितव्येषु

समास स्फुरयितव्य

अव्यय ॰स्फुरयितव्यम् ॰स्फुरयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria