सुबन्तावली ?स्फुरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्फुरयिष्यन्ती स्फुरयिष्यन्त्यौ स्फुरयिष्यन्त्यः
सम्बोधनम्स्फुरयिष्यन्ति स्फुरयिष्यन्त्यौ स्फुरयिष्यन्त्यः
द्वितीयास्फुरयिष्यन्तीम् स्फुरयिष्यन्त्यौ स्फुरयिष्यन्तीः
तृतीयास्फुरयिष्यन्त्या स्फुरयिष्यन्तीभ्याम् स्फुरयिष्यन्तीभिः
चतुर्थीस्फुरयिष्यन्त्यै स्फुरयिष्यन्तीभ्याम् स्फुरयिष्यन्तीभ्यः
पञ्चमीस्फुरयिष्यन्त्याः स्फुरयिष्यन्तीभ्याम् स्फुरयिष्यन्तीभ्यः
षष्ठीस्फुरयिष्यन्त्याः स्फुरयिष्यन्त्योः स्फुरयिष्यन्तीनाम्
सप्तमीस्फुरयिष्यन्त्याम् स्फुरयिष्यन्त्योः स्फुरयिष्यन्तीषु

समास स्फुरयिष्यन्ति स्फुरयिष्यन्ती

अव्यय ॰स्फुरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria