सुबन्तावली ?स्फुरिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्फुरिष्यमाणः स्फुरिष्यमाणौ स्फुरिष्यमाणाः
सम्बोधनम्स्फुरिष्यमाण स्फुरिष्यमाणौ स्फुरिष्यमाणाः
द्वितीयास्फुरिष्यमाणम् स्फुरिष्यमाणौ स्फुरिष्यमाणान्
तृतीयास्फुरिष्यमाणेन स्फुरिष्यमाणाभ्याम् स्फुरिष्यमाणैः स्फुरिष्यमाणेभिः
चतुर्थीस्फुरिष्यमाणाय स्फुरिष्यमाणाभ्याम् स्फुरिष्यमाणेभ्यः
पञ्चमीस्फुरिष्यमाणात् स्फुरिष्यमाणाभ्याम् स्फुरिष्यमाणेभ्यः
षष्ठीस्फुरिष्यमाणस्य स्फुरिष्यमाणयोः स्फुरिष्यमाणानाम्
सप्तमीस्फुरिष्यमाणे स्फुरिष्यमाणयोः स्फुरिष्यमाणेषु

समास स्फुरिष्यमाण

अव्यय ॰स्फुरिष्यमाणम् ॰स्फुरिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria