सुबन्तावली ?स्फुरयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्फुरयिष्यमाणा स्फुरयिष्यमाणे स्फुरयिष्यमाणाः
सम्बोधनम्स्फुरयिष्यमाणे स्फुरयिष्यमाणे स्फुरयिष्यमाणाः
द्वितीयास्फुरयिष्यमाणाम् स्फुरयिष्यमाणे स्फुरयिष्यमाणाः
तृतीयास्फुरयिष्यमाणया स्फुरयिष्यमाणाभ्याम् स्फुरयिष्यमाणाभिः
चतुर्थीस्फुरयिष्यमाणायै स्फुरयिष्यमाणाभ्याम् स्फुरयिष्यमाणाभ्यः
पञ्चमीस्फुरयिष्यमाणायाः स्फुरयिष्यमाणाभ्याम् स्फुरयिष्यमाणाभ्यः
षष्ठीस्फुरयिष्यमाणायाः स्फुरयिष्यमाणयोः स्फुरयिष्यमाणानाम्
सप्तमीस्फुरयिष्यमाणायाम् स्फुरयिष्यमाणयोः स्फुरयिष्यमाणासु

अव्यय ॰स्फुरयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria