तिङन्तावली
स्पन्द्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्पन्दते
स्पन्देते
स्पन्दन्ते
मध्यम
स्पन्दसे
स्पन्देथे
स्पन्दध्वे
उत्तम
स्पन्दे
स्पन्दावहे
स्पन्दामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्पन्द्यते
स्पन्द्येते
स्पन्द्यन्ते
मध्यम
स्पन्द्यसे
स्पन्द्येथे
स्पन्द्यध्वे
उत्तम
स्पन्द्ये
स्पन्द्यावहे
स्पन्द्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्पन्दत
अस्पन्देताम्
अस्पन्दन्त
मध्यम
अस्पन्दथाः
अस्पन्देथाम्
अस्पन्दध्वम्
उत्तम
अस्पन्दे
अस्पन्दावहि
अस्पन्दामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्पन्द्यत
अस्पन्द्येताम्
अस्पन्द्यन्त
मध्यम
अस्पन्द्यथाः
अस्पन्द्येथाम्
अस्पन्द्यध्वम्
उत्तम
अस्पन्द्ये
अस्पन्द्यावहि
अस्पन्द्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्पन्देत
स्पन्देयाताम्
स्पन्देरन्
मध्यम
स्पन्देथाः
स्पन्देयाथाम्
स्पन्देध्वम्
उत्तम
स्पन्देय
स्पन्देवहि
स्पन्देमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्पन्द्येत
स्पन्द्येयाताम्
स्पन्द्येरन्
मध्यम
स्पन्द्येथाः
स्पन्द्येयाथाम्
स्पन्द्येध्वम्
उत्तम
स्पन्द्येय
स्पन्द्येवहि
स्पन्द्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्पन्दताम्
स्पन्देताम्
स्पन्दन्ताम्
मध्यम
स्पन्दस्व
स्पन्देथाम्
स्पन्दध्वम्
उत्तम
स्पन्दै
स्पन्दावहै
स्पन्दामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्पन्द्यताम्
स्पन्द्येताम्
स्पन्द्यन्ताम्
मध्यम
स्पन्द्यस्व
स्पन्द्येथाम्
स्पन्द्यध्वम्
उत्तम
स्पन्द्यै
स्पन्द्यावहै
स्पन्द्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्पन्दिष्यते
स्पन्दिष्येते
स्पन्दिष्यन्ते
मध्यम
स्पन्दिष्यसे
स्पन्दिष्येथे
स्पन्दिष्यध्वे
उत्तम
स्पन्दिष्ये
स्पन्दिष्यावहे
स्पन्दिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्पन्दिता
स्पन्दितारौ
स्पन्दितारः
मध्यम
स्पन्दितासि
स्पन्दितास्थः
स्पन्दितास्थ
उत्तम
स्पन्दितास्मि
स्पन्दितास्वः
स्पन्दितास्मः
लिट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पस्पन्दे
पस्पन्दाते
पस्पन्दिरे
मध्यम
पस्पन्दिषे
पस्पन्दाथे
पस्पन्दिध्वे
उत्तम
पस्पन्दे
पस्पन्दिवहे
पस्पन्दिमहे
लुङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्पन्दिष्ट
अस्पन्दिषाताम्
अस्पन्दिषत
मध्यम
अस्पन्दिष्ठाः
अस्पन्दिषाथाम्
अस्पन्दिध्वम्
उत्तम
अस्पन्दिषि
अस्पन्दिष्वहि
अस्पन्दिष्महि
आगमाभावयुक्तलुङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्पन्दिष्ट
स्पन्दिषाताम्
स्पन्दिषत
मध्यम
स्पन्दिष्ठाः
स्पन्दिषाथाम्
स्पन्दिध्वम्
उत्तम
स्पन्दिषि
स्पन्दिष्वहि
स्पन्दिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्पन्द्यात्
स्पन्द्यास्ताम्
स्पन्द्यासुः
मध्यम
स्पन्द्याः
स्पन्द्यास्तम्
स्पन्द्यास्त
उत्तम
स्पन्द्यासम्
स्पन्द्यास्व
स्पन्द्यास्म
कृदन्त
क्त
स्पन्दित
m.
n.
स्पन्दिता
f.
क्तवतु
स्पन्दितवत्
m.
n.
स्पन्दितवती
f.
शानच्
स्पन्दमान
m.
n.
स्पन्दमाना
f.
शानच् कर्मणि
स्पन्द्यमान
m.
n.
स्पन्द्यमाना
f.
लुडादेश आत्म
स्पन्दिष्यमाण
m.
n.
स्पन्दिष्यमाणा
f.
तव्य
स्पन्दितव्य
m.
n.
स्पन्दितव्या
f.
यत्
स्पन्द्य
m.
n.
स्पन्द्या
f.
अनीयर्
स्पन्दनीय
m.
n.
स्पन्दनीया
f.
लिडादेश आत्म
पस्पन्दान
m.
n.
पस्पन्दाना
f.
अव्यय
तुमुन्
स्पन्दितुम्
क्त्वा
स्पन्दित्वा
ल्यप्
॰स्पन्द्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्पन्दयति
स्पन्दयतः
स्पन्दयन्ति
मध्यम
स्पन्दयसि
स्पन्दयथः
स्पन्दयथ
उत्तम
स्पन्दयामि
स्पन्दयावः
स्पन्दयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्पन्दयते
स्पन्दयेते
स्पन्दयन्ते
मध्यम
स्पन्दयसे
स्पन्दयेथे
स्पन्दयध्वे
उत्तम
स्पन्दये
स्पन्दयावहे
स्पन्दयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्पन्द्यते
स्पन्द्येते
स्पन्द्यन्ते
मध्यम
स्पन्द्यसे
स्पन्द्येथे
स्पन्द्यध्वे
उत्तम
स्पन्द्ये
स्पन्द्यावहे
स्पन्द्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्पन्दयत्
अस्पन्दयताम्
अस्पन्दयन्
मध्यम
अस्पन्दयः
अस्पन्दयतम्
अस्पन्दयत
उत्तम
अस्पन्दयम्
अस्पन्दयाव
अस्पन्दयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्पन्दयत
अस्पन्दयेताम्
अस्पन्दयन्त
मध्यम
अस्पन्दयथाः
अस्पन्दयेथाम्
अस्पन्दयध्वम्
उत्तम
अस्पन्दये
अस्पन्दयावहि
अस्पन्दयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्पन्द्यत
अस्पन्द्येताम्
अस्पन्द्यन्त
मध्यम
अस्पन्द्यथाः
अस्पन्द्येथाम्
अस्पन्द्यध्वम्
उत्तम
अस्पन्द्ये
अस्पन्द्यावहि
अस्पन्द्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्पन्दयेत्
स्पन्दयेताम्
स्पन्दयेयुः
मध्यम
स्पन्दयेः
स्पन्दयेतम्
स्पन्दयेत
उत्तम
स्पन्दयेयम्
स्पन्दयेव
स्पन्दयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्पन्दयेत
स्पन्दयेयाताम्
स्पन्दयेरन्
मध्यम
स्पन्दयेथाः
स्पन्दयेयाथाम्
स्पन्दयेध्वम्
उत्तम
स्पन्दयेय
स्पन्दयेवहि
स्पन्दयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्पन्द्येत
स्पन्द्येयाताम्
स्पन्द्येरन्
मध्यम
स्पन्द्येथाः
स्पन्द्येयाथाम्
स्पन्द्येध्वम्
उत्तम
स्पन्द्येय
स्पन्द्येवहि
स्पन्द्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्पन्दयतु
स्पन्दयताम्
स्पन्दयन्तु
मध्यम
स्पन्दय
स्पन्दयतम्
स्पन्दयत
उत्तम
स्पन्दयानि
स्पन्दयाव
स्पन्दयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्पन्दयताम्
स्पन्दयेताम्
स्पन्दयन्ताम्
मध्यम
स्पन्दयस्व
स्पन्दयेथाम्
स्पन्दयध्वम्
उत्तम
स्पन्दयै
स्पन्दयावहै
स्पन्दयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्पन्द्यताम्
स्पन्द्येताम्
स्पन्द्यन्ताम्
मध्यम
स्पन्द्यस्व
स्पन्द्येथाम्
स्पन्द्यध्वम्
उत्तम
स्पन्द्यै
स्पन्द्यावहै
स्पन्द्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्पन्दयिष्यति
स्पन्दयिष्यतः
स्पन्दयिष्यन्ति
मध्यम
स्पन्दयिष्यसि
स्पन्दयिष्यथः
स्पन्दयिष्यथ
उत्तम
स्पन्दयिष्यामि
स्पन्दयिष्यावः
स्पन्दयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्पन्दयिष्यते
स्पन्दयिष्येते
स्पन्दयिष्यन्ते
मध्यम
स्पन्दयिष्यसे
स्पन्दयिष्येथे
स्पन्दयिष्यध्वे
उत्तम
स्पन्दयिष्ये
स्पन्दयिष्यावहे
स्पन्दयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्पन्दयिता
स्पन्दयितारौ
स्पन्दयितारः
मध्यम
स्पन्दयितासि
स्पन्दयितास्थः
स्पन्दयितास्थ
उत्तम
स्पन्दयितास्मि
स्पन्दयितास्वः
स्पन्दयितास्मः
कृदन्त
क्त
स्पन्दित
m.
n.
स्पन्दिता
f.
क्तवतु
स्पन्दितवत्
m.
n.
स्पन्दितवती
f.
शतृ
स्पन्दयत्
m.
n.
स्पन्दयन्ती
f.
शानच्
स्पन्दयमान
m.
n.
स्पन्दयमाना
f.
शानच् कर्मणि
स्पन्द्यमान
m.
n.
स्पन्द्यमाना
f.
लुडादेश पर
स्पन्दयिष्यत्
m.
n.
स्पन्दयिष्यन्ती
f.
लुडादेश आत्म
स्पन्दयिष्यमाण
m.
n.
स्पन्दयिष्यमाणा
f.
यत्
स्पन्द्य
m.
n.
स्पन्द्या
f.
अनीयर्
स्पन्दनीय
m.
n.
स्पन्दनीया
f.
तव्य
स्पन्दयितव्य
m.
n.
स्पन्दयितव्या
f.
अव्यय
तुमुन्
स्पन्दयितुम्
क्त्वा
स्पन्दयित्वा
ल्यप्
॰स्पन्द्य
लिट्
स्पन्दयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024