तिङन्तावली स्पन्द्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमस्पन्दते स्पन्देते स्पन्दन्ते
मध्यमस्पन्दसे स्पन्देथे स्पन्दध्वे
उत्तमस्पन्दे स्पन्दावहे स्पन्दामहे


कर्मणिएकद्विबहु
प्रथमस्पन्द्यते स्पन्द्येते स्पन्द्यन्ते
मध्यमस्पन्द्यसे स्पन्द्येथे स्पन्द्यध्वे
उत्तमस्पन्द्ये स्पन्द्यावहे स्पन्द्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअस्पन्दत अस्पन्देताम् अस्पन्दन्त
मध्यमअस्पन्दथाः अस्पन्देथाम् अस्पन्दध्वम्
उत्तमअस्पन्दे अस्पन्दावहि अस्पन्दामहि


कर्मणिएकद्विबहु
प्रथमअस्पन्द्यत अस्पन्द्येताम् अस्पन्द्यन्त
मध्यमअस्पन्द्यथाः अस्पन्द्येथाम् अस्पन्द्यध्वम्
उत्तमअस्पन्द्ये अस्पन्द्यावहि अस्पन्द्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमस्पन्देत स्पन्देयाताम् स्पन्देरन्
मध्यमस्पन्देथाः स्पन्देयाथाम् स्पन्देध्वम्
उत्तमस्पन्देय स्पन्देवहि स्पन्देमहि


कर्मणिएकद्विबहु
प्रथमस्पन्द्येत स्पन्द्येयाताम् स्पन्द्येरन्
मध्यमस्पन्द्येथाः स्पन्द्येयाथाम् स्पन्द्येध्वम्
उत्तमस्पन्द्येय स्पन्द्येवहि स्पन्द्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमस्पन्दताम् स्पन्देताम् स्पन्दन्ताम्
मध्यमस्पन्दस्व स्पन्देथाम् स्पन्दध्वम्
उत्तमस्पन्दै स्पन्दावहै स्पन्दामहै


कर्मणिएकद्विबहु
प्रथमस्पन्द्यताम् स्पन्द्येताम् स्पन्द्यन्ताम्
मध्यमस्पन्द्यस्व स्पन्द्येथाम् स्पन्द्यध्वम्
उत्तमस्पन्द्यै स्पन्द्यावहै स्पन्द्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमस्पन्दिष्यते स्पन्दिष्येते स्पन्दिष्यन्ते
मध्यमस्पन्दिष्यसे स्पन्दिष्येथे स्पन्दिष्यध्वे
उत्तमस्पन्दिष्ये स्पन्दिष्यावहे स्पन्दिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्पन्दिता स्पन्दितारौ स्पन्दितारः
मध्यमस्पन्दितासि स्पन्दितास्थः स्पन्दितास्थ
उत्तमस्पन्दितास्मि स्पन्दितास्वः स्पन्दितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमपस्पन्दे पस्पन्दाते पस्पन्दिरे
मध्यमपस्पन्दिषे पस्पन्दाथे पस्पन्दिध्वे
उत्तमपस्पन्दे पस्पन्दिवहे पस्पन्दिमहे


लुङ्

आत्मनेपदेएकद्विबहु
प्रथमअस्पन्दिष्ट अस्पन्दिषाताम् अस्पन्दिषत
मध्यमअस्पन्दिष्ठाः अस्पन्दिषाथाम् अस्पन्दिध्वम्
उत्तमअस्पन्दिषि अस्पन्दिष्वहि अस्पन्दिष्महि


आगमाभावयुक्तलुङ्

आत्मनेपदेएकद्विबहु
प्रथमस्पन्दिष्ट स्पन्दिषाताम् स्पन्दिषत
मध्यमस्पन्दिष्ठाः स्पन्दिषाथाम् स्पन्दिध्वम्
उत्तमस्पन्दिषि स्पन्दिष्वहि स्पन्दिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्पन्द्यात् स्पन्द्यास्ताम् स्पन्द्यासुः
मध्यमस्पन्द्याः स्पन्द्यास्तम् स्पन्द्यास्त
उत्तमस्पन्द्यासम् स्पन्द्यास्व स्पन्द्यास्म

कृदन्त

क्त
स्पन्दित m. n. स्पन्दिता f.

क्तवतु
स्पन्दितवत् m. n. स्पन्दितवती f.

शानच्
स्पन्दमान m. n. स्पन्दमाना f.

शानच् कर्मणि
स्पन्द्यमान m. n. स्पन्द्यमाना f.

लुडादेश आत्म
स्पन्दिष्यमाण m. n. स्पन्दिष्यमाणा f.

तव्य
स्पन्दितव्य m. n. स्पन्दितव्या f.

यत्
स्पन्द्य m. n. स्पन्द्या f.

अनीयर्
स्पन्दनीय m. n. स्पन्दनीया f.

लिडादेश आत्म
पस्पन्दान m. n. पस्पन्दाना f.

अव्यय

तुमुन्
स्पन्दितुम्

क्त्वा
स्पन्दित्वा

ल्यप्
॰स्पन्द्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्पन्दयति स्पन्दयतः स्पन्दयन्ति
मध्यमस्पन्दयसि स्पन्दयथः स्पन्दयथ
उत्तमस्पन्दयामि स्पन्दयावः स्पन्दयामः


आत्मनेपदेएकद्विबहु
प्रथमस्पन्दयते स्पन्दयेते स्पन्दयन्ते
मध्यमस्पन्दयसे स्पन्दयेथे स्पन्दयध्वे
उत्तमस्पन्दये स्पन्दयावहे स्पन्दयामहे


कर्मणिएकद्विबहु
प्रथमस्पन्द्यते स्पन्द्येते स्पन्द्यन्ते
मध्यमस्पन्द्यसे स्पन्द्येथे स्पन्द्यध्वे
उत्तमस्पन्द्ये स्पन्द्यावहे स्पन्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्पन्दयत् अस्पन्दयताम् अस्पन्दयन्
मध्यमअस्पन्दयः अस्पन्दयतम् अस्पन्दयत
उत्तमअस्पन्दयम् अस्पन्दयाव अस्पन्दयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्पन्दयत अस्पन्दयेताम् अस्पन्दयन्त
मध्यमअस्पन्दयथाः अस्पन्दयेथाम् अस्पन्दयध्वम्
उत्तमअस्पन्दये अस्पन्दयावहि अस्पन्दयामहि


कर्मणिएकद्विबहु
प्रथमअस्पन्द्यत अस्पन्द्येताम् अस्पन्द्यन्त
मध्यमअस्पन्द्यथाः अस्पन्द्येथाम् अस्पन्द्यध्वम्
उत्तमअस्पन्द्ये अस्पन्द्यावहि अस्पन्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्पन्दयेत् स्पन्दयेताम् स्पन्दयेयुः
मध्यमस्पन्दयेः स्पन्दयेतम् स्पन्दयेत
उत्तमस्पन्दयेयम् स्पन्दयेव स्पन्दयेम


आत्मनेपदेएकद्विबहु
प्रथमस्पन्दयेत स्पन्दयेयाताम् स्पन्दयेरन्
मध्यमस्पन्दयेथाः स्पन्दयेयाथाम् स्पन्दयेध्वम्
उत्तमस्पन्दयेय स्पन्दयेवहि स्पन्दयेमहि


कर्मणिएकद्विबहु
प्रथमस्पन्द्येत स्पन्द्येयाताम् स्पन्द्येरन्
मध्यमस्पन्द्येथाः स्पन्द्येयाथाम् स्पन्द्येध्वम्
उत्तमस्पन्द्येय स्पन्द्येवहि स्पन्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्पन्दयतु स्पन्दयताम् स्पन्दयन्तु
मध्यमस्पन्दय स्पन्दयतम् स्पन्दयत
उत्तमस्पन्दयानि स्पन्दयाव स्पन्दयाम


आत्मनेपदेएकद्विबहु
प्रथमस्पन्दयताम् स्पन्दयेताम् स्पन्दयन्ताम्
मध्यमस्पन्दयस्व स्पन्दयेथाम् स्पन्दयध्वम्
उत्तमस्पन्दयै स्पन्दयावहै स्पन्दयामहै


कर्मणिएकद्विबहु
प्रथमस्पन्द्यताम् स्पन्द्येताम् स्पन्द्यन्ताम्
मध्यमस्पन्द्यस्व स्पन्द्येथाम् स्पन्द्यध्वम्
उत्तमस्पन्द्यै स्पन्द्यावहै स्पन्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्पन्दयिष्यति स्पन्दयिष्यतः स्पन्दयिष्यन्ति
मध्यमस्पन्दयिष्यसि स्पन्दयिष्यथः स्पन्दयिष्यथ
उत्तमस्पन्दयिष्यामि स्पन्दयिष्यावः स्पन्दयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्पन्दयिष्यते स्पन्दयिष्येते स्पन्दयिष्यन्ते
मध्यमस्पन्दयिष्यसे स्पन्दयिष्येथे स्पन्दयिष्यध्वे
उत्तमस्पन्दयिष्ये स्पन्दयिष्यावहे स्पन्दयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्पन्दयिता स्पन्दयितारौ स्पन्दयितारः
मध्यमस्पन्दयितासि स्पन्दयितास्थः स्पन्दयितास्थ
उत्तमस्पन्दयितास्मि स्पन्दयितास्वः स्पन्दयितास्मः

कृदन्त

क्त
स्पन्दित m. n. स्पन्दिता f.

क्तवतु
स्पन्दितवत् m. n. स्पन्दितवती f.

शतृ
स्पन्दयत् m. n. स्पन्दयन्ती f.

शानच्
स्पन्दयमान m. n. स्पन्दयमाना f.

शानच् कर्मणि
स्पन्द्यमान m. n. स्पन्द्यमाना f.

लुडादेश पर
स्पन्दयिष्यत् m. n. स्पन्दयिष्यन्ती f.

लुडादेश आत्म
स्पन्दयिष्यमाण m. n. स्पन्दयिष्यमाणा f.

यत्
स्पन्द्य m. n. स्पन्द्या f.

अनीयर्
स्पन्दनीय m. n. स्पन्दनीया f.

तव्य
स्पन्दयितव्य m. n. स्पन्दयितव्या f.

अव्यय

तुमुन्
स्पन्दयितुम्

क्त्वा
स्पन्दयित्वा

ल्यप्
॰स्पन्द्य

लिट्
स्पन्दयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria