सुबन्तावली ?स्पन्दयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्पन्दयितव्यः स्पन्दयितव्यौ स्पन्दयितव्याः
सम्बोधनम्स्पन्दयितव्य स्पन्दयितव्यौ स्पन्दयितव्याः
द्वितीयास्पन्दयितव्यम् स्पन्दयितव्यौ स्पन्दयितव्यान्
तृतीयास्पन्दयितव्येन स्पन्दयितव्याभ्याम् स्पन्दयितव्यैः स्पन्दयितव्येभिः
चतुर्थीस्पन्दयितव्याय स्पन्दयितव्याभ्याम् स्पन्दयितव्येभ्यः
पञ्चमीस्पन्दयितव्यात् स्पन्दयितव्याभ्याम् स्पन्दयितव्येभ्यः
षष्ठीस्पन्दयितव्यस्य स्पन्दयितव्ययोः स्पन्दयितव्यानाम्
सप्तमीस्पन्दयितव्ये स्पन्दयितव्ययोः स्पन्दयितव्येषु

समास स्पन्दयितव्य

अव्यय ॰स्पन्दयितव्यम् ॰स्पन्दयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria