सुबन्तावली ?स्पन्दयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्पन्दयिष्यमाणः स्पन्दयिष्यमाणौ स्पन्दयिष्यमाणाः
सम्बोधनम्स्पन्दयिष्यमाण स्पन्दयिष्यमाणौ स्पन्दयिष्यमाणाः
द्वितीयास्पन्दयिष्यमाणम् स्पन्दयिष्यमाणौ स्पन्दयिष्यमाणान्
तृतीयास्पन्दयिष्यमाणेन स्पन्दयिष्यमाणाभ्याम् स्पन्दयिष्यमाणैः स्पन्दयिष्यमाणेभिः
चतुर्थीस्पन्दयिष्यमाणाय स्पन्दयिष्यमाणाभ्याम् स्पन्दयिष्यमाणेभ्यः
पञ्चमीस्पन्दयिष्यमाणात् स्पन्दयिष्यमाणाभ्याम् स्पन्दयिष्यमाणेभ्यः
षष्ठीस्पन्दयिष्यमाणस्य स्पन्दयिष्यमाणयोः स्पन्दयिष्यमाणानाम्
सप्तमीस्पन्दयिष्यमाणे स्पन्दयिष्यमाणयोः स्पन्दयिष्यमाणेषु

समास स्पन्दयिष्यमाण

अव्यय ॰स्पन्दयिष्यमाणम् ॰स्पन्दयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria