सुबन्तावली ?स्पन्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्पन्दिष्यमाणः स्पन्दिष्यमाणौ स्पन्दिष्यमाणाः
सम्बोधनम्स्पन्दिष्यमाण स्पन्दिष्यमाणौ स्पन्दिष्यमाणाः
द्वितीयास्पन्दिष्यमाणम् स्पन्दिष्यमाणौ स्पन्दिष्यमाणान्
तृतीयास्पन्दिष्यमाणेन स्पन्दिष्यमाणाभ्याम् स्पन्दिष्यमाणैः स्पन्दिष्यमाणेभिः
चतुर्थीस्पन्दिष्यमाणाय स्पन्दिष्यमाणाभ्याम् स्पन्दिष्यमाणेभ्यः
पञ्चमीस्पन्दिष्यमाणात् स्पन्दिष्यमाणाभ्याम् स्पन्दिष्यमाणेभ्यः
षष्ठीस्पन्दिष्यमाणस्य स्पन्दिष्यमाणयोः स्पन्दिष्यमाणानाम्
सप्तमीस्पन्दिष्यमाणे स्पन्दिष्यमाणयोः स्पन्दिष्यमाणेषु

समास स्पन्दिष्यमाण

अव्यय ॰स्पन्दिष्यमाणम् ॰स्पन्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria