सुबन्तावली ?स्पन्दयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमास्पन्दयिष्यन् स्पन्दयिष्यन्तौ स्पन्दयिष्यन्तः
सम्बोधनम्स्पन्दयिष्यन् स्पन्दयिष्यन्तौ स्पन्दयिष्यन्तः
द्वितीयास्पन्दयिष्यन्तम् स्पन्दयिष्यन्तौ स्पन्दयिष्यतः
तृतीयास्पन्दयिष्यता स्पन्दयिष्यद्भ्याम् स्पन्दयिष्यद्भिः
चतुर्थीस्पन्दयिष्यते स्पन्दयिष्यद्भ्याम् स्पन्दयिष्यद्भ्यः
पञ्चमीस्पन्दयिष्यतः स्पन्दयिष्यद्भ्याम् स्पन्दयिष्यद्भ्यः
षष्ठीस्पन्दयिष्यतः स्पन्दयिष्यतोः स्पन्दयिष्यताम्
सप्तमीस्पन्दयिष्यति स्पन्दयिष्यतोः स्पन्दयिष्यत्सु

समास स्पन्दयिष्यत्

अव्यय ॰स्पन्दयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria