सुबन्तावली ?स्पन्दयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्पन्दयिष्यन्ती स्पन्दयिष्यन्त्यौ स्पन्दयिष्यन्त्यः
सम्बोधनम्स्पन्दयिष्यन्ति स्पन्दयिष्यन्त्यौ स्पन्दयिष्यन्त्यः
द्वितीयास्पन्दयिष्यन्तीम् स्पन्दयिष्यन्त्यौ स्पन्दयिष्यन्तीः
तृतीयास्पन्दयिष्यन्त्या स्पन्दयिष्यन्तीभ्याम् स्पन्दयिष्यन्तीभिः
चतुर्थीस्पन्दयिष्यन्त्यै स्पन्दयिष्यन्तीभ्याम् स्पन्दयिष्यन्तीभ्यः
पञ्चमीस्पन्दयिष्यन्त्याः स्पन्दयिष्यन्तीभ्याम् स्पन्दयिष्यन्तीभ्यः
षष्ठीस्पन्दयिष्यन्त्याः स्पन्दयिष्यन्त्योः स्पन्दयिष्यन्तीनाम्
सप्तमीस्पन्दयिष्यन्त्याम् स्पन्दयिष्यन्त्योः स्पन्दयिष्यन्तीषु

समास स्पन्दयिष्यन्ति स्पन्दयिष्यन्ती

अव्यय ॰स्पन्दयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria