Conjugation tables of romantha

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstromanthāye romanthāyāvahe romanthāyāmahe
Secondromanthāyase romanthāyethe romanthāyadhve
Thirdromanthāyate romanthāyete romanthāyante


Imperfect

MiddleSingularDualPlural
Firstaromanthāye aromanthāyāvahi aromanthāyāmahi
Secondaromanthāyathāḥ aromanthāyethām aromanthāyadhvam
Thirdaromanthāyata aromanthāyetām aromanthāyanta


Optative

MiddleSingularDualPlural
Firstromanthāyeya romanthāyevahi romanthāyemahi
Secondromanthāyethāḥ romanthāyeyāthām romanthāyedhvam
Thirdromanthāyeta romanthāyeyātām romanthāyeran


Imperative

MiddleSingularDualPlural
Firstromanthāyai romanthāyāvahai romanthāyāmahai
Secondromanthāyasva romanthāyethām romanthāyadhvam
Thirdromanthāyatām romanthāyetām romanthāyantām


Future

ActiveSingularDualPlural
Firstromanthāyiṣyāmi romanthāyiṣyāvaḥ romanthāyiṣyāmaḥ
Secondromanthāyiṣyasi romanthāyiṣyathaḥ romanthāyiṣyatha
Thirdromanthāyiṣyati romanthāyiṣyataḥ romanthāyiṣyanti


MiddleSingularDualPlural
Firstromanthāyiṣye romanthāyiṣyāvahe romanthāyiṣyāmahe
Secondromanthāyiṣyase romanthāyiṣyethe romanthāyiṣyadhve
Thirdromanthāyiṣyate romanthāyiṣyete romanthāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstromanthāyitāsmi romanthāyitāsvaḥ romanthāyitāsmaḥ
Secondromanthāyitāsi romanthāyitāsthaḥ romanthāyitāstha
Thirdromanthāyitā romanthāyitārau romanthāyitāraḥ

Participles

Past Passive Participle
romanthita m. n. romanthitā f.

Past Active Participle
romanthitavat m. n. romanthitavatī f.

Present Middle Participle
romanthāyamāna m. n. romanthāyamānā f.

Future Active Participle
romanthāyiṣyat m. n. romanthāyiṣyantī f.

Future Middle Participle
romanthāyiṣyamāṇa m. n. romanthāyiṣyamāṇā f.

Future Passive Participle
romanthāyitavya m. n. romanthāyitavyā f.

Indeclinable forms

Infinitive
romanthāyitum

Absolutive
romanthāyitvā

Periphrastic Perfect
romanthāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria