Declension table of ?romanthāyamāna

Deva

MasculineSingularDualPlural
Nominativeromanthāyamānaḥ romanthāyamānau romanthāyamānāḥ
Vocativeromanthāyamāna romanthāyamānau romanthāyamānāḥ
Accusativeromanthāyamānam romanthāyamānau romanthāyamānān
Instrumentalromanthāyamānena romanthāyamānābhyām romanthāyamānaiḥ romanthāyamānebhiḥ
Dativeromanthāyamānāya romanthāyamānābhyām romanthāyamānebhyaḥ
Ablativeromanthāyamānāt romanthāyamānābhyām romanthāyamānebhyaḥ
Genitiveromanthāyamānasya romanthāyamānayoḥ romanthāyamānānām
Locativeromanthāyamāne romanthāyamānayoḥ romanthāyamāneṣu

Compound romanthāyamāna -

Adverb -romanthāyamānam -romanthāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria