Declension table of ?romanthitavat

Deva

MasculineSingularDualPlural
Nominativeromanthitavān romanthitavantau romanthitavantaḥ
Vocativeromanthitavan romanthitavantau romanthitavantaḥ
Accusativeromanthitavantam romanthitavantau romanthitavataḥ
Instrumentalromanthitavatā romanthitavadbhyām romanthitavadbhiḥ
Dativeromanthitavate romanthitavadbhyām romanthitavadbhyaḥ
Ablativeromanthitavataḥ romanthitavadbhyām romanthitavadbhyaḥ
Genitiveromanthitavataḥ romanthitavatoḥ romanthitavatām
Locativeromanthitavati romanthitavatoḥ romanthitavatsu

Compound romanthitavat -

Adverb -romanthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria