Declension table of ?romanthāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeromanthāyiṣyantī romanthāyiṣyantyau romanthāyiṣyantyaḥ
Vocativeromanthāyiṣyanti romanthāyiṣyantyau romanthāyiṣyantyaḥ
Accusativeromanthāyiṣyantīm romanthāyiṣyantyau romanthāyiṣyantīḥ
Instrumentalromanthāyiṣyantyā romanthāyiṣyantībhyām romanthāyiṣyantībhiḥ
Dativeromanthāyiṣyantyai romanthāyiṣyantībhyām romanthāyiṣyantībhyaḥ
Ablativeromanthāyiṣyantyāḥ romanthāyiṣyantībhyām romanthāyiṣyantībhyaḥ
Genitiveromanthāyiṣyantyāḥ romanthāyiṣyantyoḥ romanthāyiṣyantīnām
Locativeromanthāyiṣyantyām romanthāyiṣyantyoḥ romanthāyiṣyantīṣu

Compound romanthāyiṣyanti - romanthāyiṣyantī -

Adverb -romanthāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria