Declension table of ?romanthāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeromanthāyiṣyamāṇaḥ romanthāyiṣyamāṇau romanthāyiṣyamāṇāḥ
Vocativeromanthāyiṣyamāṇa romanthāyiṣyamāṇau romanthāyiṣyamāṇāḥ
Accusativeromanthāyiṣyamāṇam romanthāyiṣyamāṇau romanthāyiṣyamāṇān
Instrumentalromanthāyiṣyamāṇena romanthāyiṣyamāṇābhyām romanthāyiṣyamāṇaiḥ romanthāyiṣyamāṇebhiḥ
Dativeromanthāyiṣyamāṇāya romanthāyiṣyamāṇābhyām romanthāyiṣyamāṇebhyaḥ
Ablativeromanthāyiṣyamāṇāt romanthāyiṣyamāṇābhyām romanthāyiṣyamāṇebhyaḥ
Genitiveromanthāyiṣyamāṇasya romanthāyiṣyamāṇayoḥ romanthāyiṣyamāṇānām
Locativeromanthāyiṣyamāṇe romanthāyiṣyamāṇayoḥ romanthāyiṣyamāṇeṣu

Compound romanthāyiṣyamāṇa -

Adverb -romanthāyiṣyamāṇam -romanthāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria