Declension table of ?romanthitavatī

Deva

FeminineSingularDualPlural
Nominativeromanthitavatī romanthitavatyau romanthitavatyaḥ
Vocativeromanthitavati romanthitavatyau romanthitavatyaḥ
Accusativeromanthitavatīm romanthitavatyau romanthitavatīḥ
Instrumentalromanthitavatyā romanthitavatībhyām romanthitavatībhiḥ
Dativeromanthitavatyai romanthitavatībhyām romanthitavatībhyaḥ
Ablativeromanthitavatyāḥ romanthitavatībhyām romanthitavatībhyaḥ
Genitiveromanthitavatyāḥ romanthitavatyoḥ romanthitavatīnām
Locativeromanthitavatyām romanthitavatyoḥ romanthitavatīṣu

Compound romanthitavati - romanthitavatī -

Adverb -romanthitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria