तिङन्तावली रक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरक्षति रक्षतः रक्षन्ति
मध्यमरक्षसि रक्षथः रक्षथ
उत्तमरक्षामि रक्षावः रक्षामः


कर्मणिएकद्विबहु
प्रथमरक्ष्यते रक्ष्येते रक्ष्यन्ते
मध्यमरक्ष्यसे रक्ष्येथे रक्ष्यध्वे
उत्तमरक्ष्ये रक्ष्यावहे रक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरक्षत् अरक्षताम् अरक्षन्
मध्यमअरक्षः अरक्षतम् अरक्षत
उत्तमअरक्षम् अरक्षाव अरक्षाम


कर्मणिएकद्विबहु
प्रथमअरक्ष्यत अरक्ष्येताम् अरक्ष्यन्त
मध्यमअरक्ष्यथाः अरक्ष्येथाम् अरक्ष्यध्वम्
उत्तमअरक्ष्ये अरक्ष्यावहि अरक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरक्षेत् रक्षेताम् रक्षेयुः
मध्यमरक्षेः रक्षेतम् रक्षेत
उत्तमरक्षेयम् रक्षेव रक्षेम


कर्मणिएकद्विबहु
प्रथमरक्ष्येत रक्ष्येयाताम् रक्ष्येरन्
मध्यमरक्ष्येथाः रक्ष्येयाथाम् रक्ष्येध्वम्
उत्तमरक्ष्येय रक्ष्येवहि रक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरक्षतु रक्षताम् रक्षन्तु
मध्यमरक्ष रक्षतम् रक्षत
उत्तमरक्षाणि रक्षाव रक्षाम


कर्मणिएकद्विबहु
प्रथमरक्ष्यताम् रक्ष्येताम् रक्ष्यन्ताम्
मध्यमरक्ष्यस्व रक्ष्येथाम् रक्ष्यध्वम्
उत्तमरक्ष्यै रक्ष्यावहै रक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरक्षिष्यति रक्षिष्यतः रक्षिष्यन्ति
मध्यमरक्षिष्यसि रक्षिष्यथः रक्षिष्यथ
उत्तमरक्षिष्यामि रक्षिष्यावः रक्षिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरक्षिता रक्षितारौ रक्षितारः
मध्यमरक्षितासि रक्षितास्थः रक्षितास्थ
उत्तमरक्षितास्मि रक्षितास्वः रक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमररक्ष ररक्षतुः ररक्षुः
मध्यमररक्षिथ ररक्षथुः ररक्ष
उत्तमररक्ष ररक्षिव ररक्षिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअररक्षत् अरक्षीत् अररक्षताम् अरक्षिष्टाम् अररक्षन् अरक्षिषुः
मध्यमअररक्षः अरक्षीः अररक्षतम् अरक्षिष्टम् अररक्षत अरक्षिष्ट
उत्तमअररक्षम् अरक्षिषम् अररक्षाव अरक्षिष्व अररक्षाम अरक्षिष्म


आत्मनेपदेएकद्विबहु
प्रथमअररक्षत अरक्षिष्ट अररक्षेताम् अरक्षिषाताम् अररक्षन्त अरक्षिषत
मध्यमअररक्षथाः अरक्षिष्ठाः अररक्षेथाम् अरक्षिषाथाम् अररक्षध्वम् अरक्षिध्वम्
उत्तमअररक्षे अरक्षिषि अररक्षावहि अरक्षिष्वहि अररक्षामहि अरक्षिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरक्ष्यात् रक्ष्यास्ताम् रक्ष्यासुः
मध्यमरक्ष्याः रक्ष्यास्तम् रक्ष्यास्त
उत्तमरक्ष्यासम् रक्ष्यास्व रक्ष्यास्म

कृदन्त

क्त
रक्षित m. n. रक्षिता f.

क्तवतु
रक्षितवत् m. n. रक्षितवती f.

शतृ
रक्षत् m. n. रक्षन्ती f.

शानच् कर्मणि
रक्ष्यमाण m. n. रक्ष्यमाणा f.

लुडादेश पर
रक्षिष्यत् m. n. रक्षिष्यन्ती f.

तव्य
रक्षितव्य m. n. रक्षितव्या f.

यत्
रक्ष्य m. n. रक्ष्या f.

अनीयर्
रक्षणीय m. n. रक्षणीया f.

लिडादेश पर
ररक्ष्वस् m. n. ररक्षुषी f.

अव्यय

तुमुन्
रक्षितुम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमरक्षयति रक्षयतः रक्षयन्ति
मध्यमरक्षयसि रक्षयथः रक्षयथ
उत्तमरक्षयामि रक्षयावः रक्षयामः


आत्मनेपदेएकद्विबहु
प्रथमरक्षयते रक्षयेते रक्षयन्ते
मध्यमरक्षयसे रक्षयेथे रक्षयध्वे
उत्तमरक्षये रक्षयावहे रक्षयामहे


कर्मणिएकद्विबहु
प्रथमरक्ष्यते रक्ष्येते रक्ष्यन्ते
मध्यमरक्ष्यसे रक्ष्येथे रक्ष्यध्वे
उत्तमरक्ष्ये रक्ष्यावहे रक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरक्षयत् अरक्षयताम् अरक्षयन्
मध्यमअरक्षयः अरक्षयतम् अरक्षयत
उत्तमअरक्षयम् अरक्षयाव अरक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअरक्षयत अरक्षयेताम् अरक्षयन्त
मध्यमअरक्षयथाः अरक्षयेथाम् अरक्षयध्वम्
उत्तमअरक्षये अरक्षयावहि अरक्षयामहि


कर्मणिएकद्विबहु
प्रथमअरक्ष्यत अरक्ष्येताम् अरक्ष्यन्त
मध्यमअरक्ष्यथाः अरक्ष्येथाम् अरक्ष्यध्वम्
उत्तमअरक्ष्ये अरक्ष्यावहि अरक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरक्षयेत् रक्षयेताम् रक्षयेयुः
मध्यमरक्षयेः रक्षयेतम् रक्षयेत
उत्तमरक्षयेयम् रक्षयेव रक्षयेम


आत्मनेपदेएकद्विबहु
प्रथमरक्षयेत रक्षयेयाताम् रक्षयेरन्
मध्यमरक्षयेथाः रक्षयेयाथाम् रक्षयेध्वम्
उत्तमरक्षयेय रक्षयेवहि रक्षयेमहि


कर्मणिएकद्विबहु
प्रथमरक्ष्येत रक्ष्येयाताम् रक्ष्येरन्
मध्यमरक्ष्येथाः रक्ष्येयाथाम् रक्ष्येध्वम्
उत्तमरक्ष्येय रक्ष्येवहि रक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरक्षयतु रक्षयताम् रक्षयन्तु
मध्यमरक्षय रक्षयतम् रक्षयत
उत्तमरक्षयाणि रक्षयाव रक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमरक्षयताम् रक्षयेताम् रक्षयन्ताम्
मध्यमरक्षयस्व रक्षयेथाम् रक्षयध्वम्
उत्तमरक्षयै रक्षयावहै रक्षयामहै


कर्मणिएकद्विबहु
प्रथमरक्ष्यताम् रक्ष्येताम् रक्ष्यन्ताम्
मध्यमरक्ष्यस्व रक्ष्येथाम् रक्ष्यध्वम्
उत्तमरक्ष्यै रक्ष्यावहै रक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरक्षयिष्यति रक्षयिष्यतः रक्षयिष्यन्ति
मध्यमरक्षयिष्यसि रक्षयिष्यथः रक्षयिष्यथ
उत्तमरक्षयिष्यामि रक्षयिष्यावः रक्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरक्षयिष्यते रक्षयिष्येते रक्षयिष्यन्ते
मध्यमरक्षयिष्यसे रक्षयिष्येथे रक्षयिष्यध्वे
उत्तमरक्षयिष्ये रक्षयिष्यावहे रक्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरक्षयिता रक्षयितारौ रक्षयितारः
मध्यमरक्षयितासि रक्षयितास्थः रक्षयितास्थ
उत्तमरक्षयितास्मि रक्षयितास्वः रक्षयितास्मः

कृदन्त

क्त
रक्षित m. n. रक्षिता f.

क्तवतु
रक्षितवत् m. n. रक्षितवती f.

शतृ
रक्षयत् m. n. रक्षयन्ती f.

शानच्
रक्षयमाण m. n. रक्षयमाणा f.

शानच् कर्मणि
रक्ष्यमाण m. n. रक्ष्यमाणा f.

लुडादेश पर
रक्षयिष्यत् m. n. रक्षयिष्यन्ती f.

लुडादेश आत्म
रक्षयिष्यमाण m. n. रक्षयिष्यमाणा f.

यत्
रक्ष्य m. n. रक्ष्या f.

अनीयर्
रक्षणीय m. n. रक्षणीया f.

तव्य
रक्षयितव्य m. n. रक्षयितव्या f.

अव्यय

तुमुन्
रक्षयितुम्

क्त्वा
रक्षयित्वा

ल्यप्
॰रक्ष्य

लिट्
रक्षयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमरिरक्षिषति रिरक्षिषतः रिरक्षिषन्ति
मध्यमरिरक्षिषसि रिरक्षिषथः रिरक्षिषथ
उत्तमरिरक्षिषामि रिरक्षिषावः रिरक्षिषामः


कर्मणिएकद्विबहु
प्रथमरिरक्षिष्यते रिरक्षिष्येते रिरक्षिष्यन्ते
मध्यमरिरक्षिष्यसे रिरक्षिष्येथे रिरक्षिष्यध्वे
उत्तमरिरक्षिष्ये रिरक्षिष्यावहे रिरक्षिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरिरक्षिषत् अरिरक्षिषताम् अरिरक्षिषन्
मध्यमअरिरक्षिषः अरिरक्षिषतम् अरिरक्षिषत
उत्तमअरिरक्षिषम् अरिरक्षिषाव अरिरक्षिषाम


कर्मणिएकद्विबहु
प्रथमअरिरक्षिष्यत अरिरक्षिष्येताम् अरिरक्षिष्यन्त
मध्यमअरिरक्षिष्यथाः अरिरक्षिष्येथाम् अरिरक्षिष्यध्वम्
उत्तमअरिरक्षिष्ये अरिरक्षिष्यावहि अरिरक्षिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरिरक्षिषेत् रिरक्षिषेताम् रिरक्षिषेयुः
मध्यमरिरक्षिषेः रिरक्षिषेतम् रिरक्षिषेत
उत्तमरिरक्षिषेयम् रिरक्षिषेव रिरक्षिषेम


कर्मणिएकद्विबहु
प्रथमरिरक्षिष्येत रिरक्षिष्येयाताम् रिरक्षिष्येरन्
मध्यमरिरक्षिष्येथाः रिरक्षिष्येयाथाम् रिरक्षिष्येध्वम्
उत्तमरिरक्षिष्येय रिरक्षिष्येवहि रिरक्षिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरिरक्षिषतु रिरक्षिषताम् रिरक्षिषन्तु
मध्यमरिरक्षिष रिरक्षिषतम् रिरक्षिषत
उत्तमरिरक्षिषाणि रिरक्षिषाव रिरक्षिषाम


कर्मणिएकद्विबहु
प्रथमरिरक्षिष्यताम् रिरक्षिष्येताम् रिरक्षिष्यन्ताम्
मध्यमरिरक्षिष्यस्व रिरक्षिष्येथाम् रिरक्षिष्यध्वम्
उत्तमरिरक्षिष्यै रिरक्षिष्यावहै रिरक्षिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरिरक्षिष्यति रिरक्षिष्यतः रिरक्षिष्यन्ति
मध्यमरिरक्षिष्यसि रिरक्षिष्यथः रिरक्षिष्यथ
उत्तमरिरक्षिष्यामि रिरक्षिष्यावः रिरक्षिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरिरक्षिषिता रिरक्षिषितारौ रिरक्षिषितारः
मध्यमरिरक्षिषितासि रिरक्षिषितास्थः रिरक्षिषितास्थ
उत्तमरिरक्षिषितास्मि रिरक्षिषितास्वः रिरक्षिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरिरिरक्षिष रिरिरक्षिषतुः रिरिरक्षिषुः
मध्यमरिरिरक्षिषिथ रिरिरक्षिषथुः रिरिरक्षिष
उत्तमरिरिरक्षिष रिरिरक्षिषिव रिरिरक्षिषिम

कृदन्त

क्त
रिरक्षिषित m. n. रिरक्षिषिता f.

क्तवतु
रिरक्षिषितवत् m. n. रिरक्षिषितवती f.

शतृ
रिरक्षिषत् m. n. रिरक्षिषन्ती f.

शानच् कर्मणि
रिरक्षिष्यमाण m. n. रिरक्षिष्यमाणा f.

लुडादेश पर
रिरक्षिष्यत् m. n. रिरक्षिष्यन्ती f.

अनीयर्
रिरक्षिषणीय m. n. रिरक्षिषणीया f.

यत्
रिरक्षिष्य m. n. रिरक्षिष्या f.

तव्य
रिरक्षिषितव्य m. n. रिरक्षिषितव्या f.

लिडादेश पर
रिरिरक्षिष्वस् m. n. रिरिरक्षिषुषी f.

अव्यय

तुमुन्
रिरक्षिषितुम्

क्त्वा
रिरक्षिषित्वा

ल्यप्
॰रिरक्षिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria