सुबन्तावली ?रिरक्षिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमारिरक्षिष्यमाणा रिरक्षिष्यमाणे रिरक्षिष्यमाणाः
सम्बोधनम्रिरक्षिष्यमाणे रिरक्षिष्यमाणे रिरक्षिष्यमाणाः
द्वितीयारिरक्षिष्यमाणाम् रिरक्षिष्यमाणे रिरक्षिष्यमाणाः
तृतीयारिरक्षिष्यमाणया रिरक्षिष्यमाणाभ्याम् रिरक्षिष्यमाणाभिः
चतुर्थीरिरक्षिष्यमाणायै रिरक्षिष्यमाणाभ्याम् रिरक्षिष्यमाणाभ्यः
पञ्चमीरिरक्षिष्यमाणायाः रिरक्षिष्यमाणाभ्याम् रिरक्षिष्यमाणाभ्यः
षष्ठीरिरक्षिष्यमाणायाः रिरक्षिष्यमाणयोः रिरक्षिष्यमाणानाम्
सप्तमीरिरक्षिष्यमाणायाम् रिरक्षिष्यमाणयोः रिरक्षिष्यमाणासु

अव्यय ॰रिरक्षिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria