सुबन्तावली ?रक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारक्षिष्यन्ती रक्षिष्यन्त्यौ रक्षिष्यन्त्यः
सम्बोधनम्रक्षिष्यन्ति रक्षिष्यन्त्यौ रक्षिष्यन्त्यः
द्वितीयारक्षिष्यन्तीम् रक्षिष्यन्त्यौ रक्षिष्यन्तीः
तृतीयारक्षिष्यन्त्या रक्षिष्यन्तीभ्याम् रक्षिष्यन्तीभिः
चतुर्थीरक्षिष्यन्त्यै रक्षिष्यन्तीभ्याम् रक्षिष्यन्तीभ्यः
पञ्चमीरक्षिष्यन्त्याः रक्षिष्यन्तीभ्याम् रक्षिष्यन्तीभ्यः
षष्ठीरक्षिष्यन्त्याः रक्षिष्यन्त्योः रक्षिष्यन्तीनाम्
सप्तमीरक्षिष्यन्त्याम् रक्षिष्यन्त्योः रक्षिष्यन्तीषु

समास रक्षिष्यन्ति रक्षिष्यन्ती

अव्यय ॰रक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria