सुबन्तावली ?रक्षयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारक्षयिष्यमाणः रक्षयिष्यमाणौ रक्षयिष्यमाणाः
सम्बोधनम्रक्षयिष्यमाण रक्षयिष्यमाणौ रक्षयिष्यमाणाः
द्वितीयारक्षयिष्यमाणम् रक्षयिष्यमाणौ रक्षयिष्यमाणान्
तृतीयारक्षयिष्यमाणेन रक्षयिष्यमाणाभ्याम् रक्षयिष्यमाणैः रक्षयिष्यमाणेभिः
चतुर्थीरक्षयिष्यमाणाय रक्षयिष्यमाणाभ्याम् रक्षयिष्यमाणेभ्यः
पञ्चमीरक्षयिष्यमाणात् रक्षयिष्यमाणाभ्याम् रक्षयिष्यमाणेभ्यः
षष्ठीरक्षयिष्यमाणस्य रक्षयिष्यमाणयोः रक्षयिष्यमाणानाम्
सप्तमीरक्षयिष्यमाणे रक्षयिष्यमाणयोः रक्षयिष्यमाणेषु

समास रक्षयिष्यमाण

अव्यय ॰रक्षयिष्यमाणम् ॰रक्षयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria