सुबन्तावली ?रिरक्षिषन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारिरक्षिषन्ती रिरक्षिषन्त्यौ रिरक्षिषन्त्यः
सम्बोधनम्रिरक्षिषन्ति रिरक्षिषन्त्यौ रिरक्षिषन्त्यः
द्वितीयारिरक्षिषन्तीम् रिरक्षिषन्त्यौ रिरक्षिषन्तीः
तृतीयारिरक्षिषन्त्या रिरक्षिषन्तीभ्याम् रिरक्षिषन्तीभिः
चतुर्थीरिरक्षिषन्त्यै रिरक्षिषन्तीभ्याम् रिरक्षिषन्तीभ्यः
पञ्चमीरिरक्षिषन्त्याः रिरक्षिषन्तीभ्याम् रिरक्षिषन्तीभ्यः
षष्ठीरिरक्षिषन्त्याः रिरक्षिषन्त्योः रिरक्षिषन्तीनाम्
सप्तमीरिरक्षिषन्त्याम् रिरक्षिषन्त्योः रिरक्षिषन्तीषु

समास रिरक्षिषन्ति रिरक्षिषन्ती

अव्यय ॰रिरक्षिषन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria