सुबन्तावली ?प्रतिकूल्यमान

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिकूल्यमानः प्रतिकूल्यमानौ प्रतिकूल्यमानाः
सम्बोधनम्प्रतिकूल्यमान प्रतिकूल्यमानौ प्रतिकूल्यमानाः
द्वितीयाप्रतिकूल्यमानम् प्रतिकूल्यमानौ प्रतिकूल्यमानान्
तृतीयाप्रतिकूल्यमानेन प्रतिकूल्यमानाभ्याम् प्रतिकूल्यमानैः प्रतिकूल्यमानेभिः
चतुर्थीप्रतिकूल्यमानाय प्रतिकूल्यमानाभ्याम् प्रतिकूल्यमानेभ्यः
पञ्चमीप्रतिकूल्यमानात् प्रतिकूल्यमानाभ्याम् प्रतिकूल्यमानेभ्यः
षष्ठीप्रतिकूल्यमानस्य प्रतिकूल्यमानयोः प्रतिकूल्यमानानाम्
सप्तमीप्रतिकूल्यमाने प्रतिकूल्यमानयोः प्रतिकूल्यमानेषु

समास प्रतिकूल्यमान

अव्यय ॰प्रतिकूल्यमानम् ॰प्रतिकूल्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria