सुबन्तावली ?प्रतिकूलयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिकूलयिष्यमाणा प्रतिकूलयिष्यमाणे प्रतिकूलयिष्यमाणाः
सम्बोधनम्प्रतिकूलयिष्यमाणे प्रतिकूलयिष्यमाणे प्रतिकूलयिष्यमाणाः
द्वितीयाप्रतिकूलयिष्यमाणाम् प्रतिकूलयिष्यमाणे प्रतिकूलयिष्यमाणाः
तृतीयाप्रतिकूलयिष्यमाणया प्रतिकूलयिष्यमाणाभ्याम् प्रतिकूलयिष्यमाणाभिः
चतुर्थीप्रतिकूलयिष्यमाणायै प्रतिकूलयिष्यमाणाभ्याम् प्रतिकूलयिष्यमाणाभ्यः
पञ्चमीप्रतिकूलयिष्यमाणायाः प्रतिकूलयिष्यमाणाभ्याम् प्रतिकूलयिष्यमाणाभ्यः
षष्ठीप्रतिकूलयिष्यमाणायाः प्रतिकूलयिष्यमाणयोः प्रतिकूलयिष्यमाणानाम्
सप्तमीप्रतिकूलयिष्यमाणायाम् प्रतिकूलयिष्यमाणयोः प्रतिकूलयिष्यमाणासु

अव्यय ॰प्रतिकूलयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria