सुबन्तावली ?प्रतिकूलयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिकूलयितव्यः प्रतिकूलयितव्यौ प्रतिकूलयितव्याः
सम्बोधनम्प्रतिकूलयितव्य प्रतिकूलयितव्यौ प्रतिकूलयितव्याः
द्वितीयाप्रतिकूलयितव्यम् प्रतिकूलयितव्यौ प्रतिकूलयितव्यान्
तृतीयाप्रतिकूलयितव्येन प्रतिकूलयितव्याभ्याम् प्रतिकूलयितव्यैः प्रतिकूलयितव्येभिः
चतुर्थीप्रतिकूलयितव्याय प्रतिकूलयितव्याभ्याम् प्रतिकूलयितव्येभ्यः
पञ्चमीप्रतिकूलयितव्यात् प्रतिकूलयितव्याभ्याम् प्रतिकूलयितव्येभ्यः
षष्ठीप्रतिकूलयितव्यस्य प्रतिकूलयितव्ययोः प्रतिकूलयितव्यानाम्
सप्तमीप्रतिकूलयितव्ये प्रतिकूलयितव्ययोः प्रतिकूलयितव्येषु

समास प्रतिकूलयितव्य

अव्यय ॰प्रतिकूलयितव्यम् ॰प्रतिकूलयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria