सुबन्तावली ?प्रतिकूलयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रतिकूलयिष्यमाणम् प्रतिकूलयिष्यमाणे प्रतिकूलयिष्यमाणानि
सम्बोधनम्प्रतिकूलयिष्यमाण प्रतिकूलयिष्यमाणे प्रतिकूलयिष्यमाणानि
द्वितीयाप्रतिकूलयिष्यमाणम् प्रतिकूलयिष्यमाणे प्रतिकूलयिष्यमाणानि
तृतीयाप्रतिकूलयिष्यमाणेन प्रतिकूलयिष्यमाणाभ्याम् प्रतिकूलयिष्यमाणैः
चतुर्थीप्रतिकूलयिष्यमाणाय प्रतिकूलयिष्यमाणाभ्याम् प्रतिकूलयिष्यमाणेभ्यः
पञ्चमीप्रतिकूलयिष्यमाणात् प्रतिकूलयिष्यमाणाभ्याम् प्रतिकूलयिष्यमाणेभ्यः
षष्ठीप्रतिकूलयिष्यमाणस्य प्रतिकूलयिष्यमाणयोः प्रतिकूलयिष्यमाणानाम्
सप्तमीप्रतिकूलयिष्यमाणे प्रतिकूलयिष्यमाणयोः प्रतिकूलयिष्यमाणेषु

समास प्रतिकूलयिष्यमाण

अव्यय ॰प्रतिकूलयिष्यमाणम् ॰प्रतिकूलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria