Conjugation tables of namas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnamasyāmi namasyāvaḥ namasyāmaḥ
Secondnamasyasi namasyathaḥ namasyatha
Thirdnamasyati namasyataḥ namasyanti


Imperfect

ActiveSingularDualPlural
Firstanamasyam anamasyāva anamasyāma
Secondanamasyaḥ anamasyatam anamasyata
Thirdanamasyat anamasyatām anamasyan


Optative

ActiveSingularDualPlural
Firstnamasyeyam namasyeva namasyema
Secondnamasyeḥ namasyetam namasyeta
Thirdnamasyet namasyetām namasyeyuḥ


Imperative

ActiveSingularDualPlural
Firstnamasyāni namasyāva namasyāma
Secondnamasya namasyatam namasyata
Thirdnamasyatu namasyatām namasyantu


Future

ActiveSingularDualPlural
Firstnamasyiṣyāmi namasyiṣyāvaḥ namasyiṣyāmaḥ
Secondnamasyiṣyasi namasyiṣyathaḥ namasyiṣyatha
Thirdnamasyiṣyati namasyiṣyataḥ namasyiṣyanti


MiddleSingularDualPlural
Firstnamasyiṣye namasyiṣyāvahe namasyiṣyāmahe
Secondnamasyiṣyase namasyiṣyethe namasyiṣyadhve
Thirdnamasyiṣyate namasyiṣyete namasyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnamasyitāsmi namasyitāsvaḥ namasyitāsmaḥ
Secondnamasyitāsi namasyitāsthaḥ namasyitāstha
Thirdnamasyitā namasyitārau namasyitāraḥ

Participles

Past Passive Participle
nameta m. n. nametā f.

Past Active Participle
nametavat m. n. nametavatī f.

Present Active Participle
namasyat m. n. namasyantī f.

Future Active Participle
namasyiṣyat m. n. namasyiṣyantī f.

Future Middle Participle
namasyiṣyamāṇa m. n. namasyiṣyamāṇā f.

Future Passive Participle
namasyitavya m. n. namasyitavyā f.

Indeclinable forms

Infinitive
namasyitum

Absolutive
namasyitvā

Periphrastic Perfect
namasyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria