Declension table of ?namasyiṣyantī

Deva

FeminineSingularDualPlural
Nominativenamasyiṣyantī namasyiṣyantyau namasyiṣyantyaḥ
Vocativenamasyiṣyanti namasyiṣyantyau namasyiṣyantyaḥ
Accusativenamasyiṣyantīm namasyiṣyantyau namasyiṣyantīḥ
Instrumentalnamasyiṣyantyā namasyiṣyantībhyām namasyiṣyantībhiḥ
Dativenamasyiṣyantyai namasyiṣyantībhyām namasyiṣyantībhyaḥ
Ablativenamasyiṣyantyāḥ namasyiṣyantībhyām namasyiṣyantībhyaḥ
Genitivenamasyiṣyantyāḥ namasyiṣyantyoḥ namasyiṣyantīnām
Locativenamasyiṣyantyām namasyiṣyantyoḥ namasyiṣyantīṣu

Compound namasyiṣyanti - namasyiṣyantī -

Adverb -namasyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria