Declension table of ?nameta

Deva

MasculineSingularDualPlural
Nominativenametaḥ nametau nametāḥ
Vocativenameta nametau nametāḥ
Accusativenametam nametau nametān
Instrumentalnametena nametābhyām nametaiḥ nametebhiḥ
Dativenametāya nametābhyām nametebhyaḥ
Ablativenametāt nametābhyām nametebhyaḥ
Genitivenametasya nametayoḥ nametānām
Locativenamete nametayoḥ nameteṣu

Compound nameta -

Adverb -nametam -nametāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria