Declension table of ?nameta

Deva

NeuterSingularDualPlural
Nominativenametam namete nametāni
Vocativenameta namete nametāni
Accusativenametam namete nametāni
Instrumentalnametena nametābhyām nametaiḥ
Dativenametāya nametābhyām nametebhyaḥ
Ablativenametāt nametābhyām nametebhyaḥ
Genitivenametasya nametayoḥ nametānām
Locativenamete nametayoḥ nameteṣu

Compound nameta -

Adverb -nametam -nametāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria