Declension table of ?namasyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenamasyiṣyamāṇā namasyiṣyamāṇe namasyiṣyamāṇāḥ
Vocativenamasyiṣyamāṇe namasyiṣyamāṇe namasyiṣyamāṇāḥ
Accusativenamasyiṣyamāṇām namasyiṣyamāṇe namasyiṣyamāṇāḥ
Instrumentalnamasyiṣyamāṇayā namasyiṣyamāṇābhyām namasyiṣyamāṇābhiḥ
Dativenamasyiṣyamāṇāyai namasyiṣyamāṇābhyām namasyiṣyamāṇābhyaḥ
Ablativenamasyiṣyamāṇāyāḥ namasyiṣyamāṇābhyām namasyiṣyamāṇābhyaḥ
Genitivenamasyiṣyamāṇāyāḥ namasyiṣyamāṇayoḥ namasyiṣyamāṇānām
Locativenamasyiṣyamāṇāyām namasyiṣyamāṇayoḥ namasyiṣyamāṇāsu

Adverb -namasyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria