Declension table of ?namasyitavya

Deva

MasculineSingularDualPlural
Nominativenamasyitavyaḥ namasyitavyau namasyitavyāḥ
Vocativenamasyitavya namasyitavyau namasyitavyāḥ
Accusativenamasyitavyam namasyitavyau namasyitavyān
Instrumentalnamasyitavyena namasyitavyābhyām namasyitavyaiḥ namasyitavyebhiḥ
Dativenamasyitavyāya namasyitavyābhyām namasyitavyebhyaḥ
Ablativenamasyitavyāt namasyitavyābhyām namasyitavyebhyaḥ
Genitivenamasyitavyasya namasyitavyayoḥ namasyitavyānām
Locativenamasyitavye namasyitavyayoḥ namasyitavyeṣu

Compound namasyitavya -

Adverb -namasyitavyam -namasyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria