तिङन्तावली मुखर

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममुखरयति मुखरयतः मुखरयन्ति
मध्यममुखरयसि मुखरयथः मुखरयथ
उत्तममुखरयामि मुखरयावः मुखरयामः


कर्मणिएकद्विबहु
प्रथममुखर्यते मुखर्येते मुखर्यन्ते
मध्यममुखर्यसे मुखर्येथे मुखर्यध्वे
उत्तममुखर्ये मुखर्यावहे मुखर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमुखरयत् अमुखरयताम् अमुखरयन्
मध्यमअमुखरयः अमुखरयतम् अमुखरयत
उत्तमअमुखरयम् अमुखरयाव अमुखरयाम


कर्मणिएकद्विबहु
प्रथमअमुखर्यत अमुखर्येताम् अमुखर्यन्त
मध्यमअमुखर्यथाः अमुखर्येथाम् अमुखर्यध्वम्
उत्तमअमुखर्ये अमुखर्यावहि अमुखर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममुखरयेत् मुखरयेताम् मुखरयेयुः
मध्यममुखरयेः मुखरयेतम् मुखरयेत
उत्तममुखरयेयम् मुखरयेव मुखरयेम


कर्मणिएकद्विबहु
प्रथममुखर्येत मुखर्येयाताम् मुखर्येरन्
मध्यममुखर्येथाः मुखर्येयाथाम् मुखर्येध्वम्
उत्तममुखर्येय मुखर्येवहि मुखर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममुखरयतु मुखरयताम् मुखरयन्तु
मध्यममुखरय मुखरयतम् मुखरयत
उत्तममुखरयाणि मुखरयाव मुखरयाम


कर्मणिएकद्विबहु
प्रथममुखर्यताम् मुखर्येताम् मुखर्यन्ताम्
मध्यममुखर्यस्व मुखर्येथाम् मुखर्यध्वम्
उत्तममुखर्यै मुखर्यावहै मुखर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममुखरयिष्यति मुखरयिष्यतः मुखरयिष्यन्ति
मध्यममुखरयिष्यसि मुखरयिष्यथः मुखरयिष्यथ
उत्तममुखरयिष्यामि मुखरयिष्यावः मुखरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममुखरयिष्यते मुखरयिष्येते मुखरयिष्यन्ते
मध्यममुखरयिष्यसे मुखरयिष्येथे मुखरयिष्यध्वे
उत्तममुखरयिष्ये मुखरयिष्यावहे मुखरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममुखरयिता मुखरयितारौ मुखरयितारः
मध्यममुखरयितासि मुखरयितास्थः मुखरयितास्थ
उत्तममुखरयितास्मि मुखरयितास्वः मुखरयितास्मः

कृदन्त

क्त
मुखरित m. n. मुखरिता f.

क्तवतु
मुखरितवत् m. n. मुखरितवती f.

शतृ
मुखरयत् m. n. मुखरयन्ती f.

शानच् कर्मणि
मुखर्यमाण m. n. मुखर्यमाणा f.

लुडादेश पर
मुखरयिष्यत् m. n. मुखरयिष्यन्ती f.

लुडादेश आत्म
मुखरयिष्यमाण m. n. मुखरयिष्यमाणा f.

तव्य
मुखरयितव्य m. n. मुखरयितव्या f.

यत्
मुखर्य m. n. मुखर्या f.

अनीयर्
मुखरणीय m. n. मुखरणीया f.

अव्यय

तुमुन्
मुखरयितुम्

क्त्वा
मुखरयित्वा

लिट्
मुखरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria