सुबन्तावली ?मुखरितवतीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | मुखरितवती | मुखरितवत्यौ | मुखरितवत्यः |
सम्बोधनम् | मुखरितवति | मुखरितवत्यौ | मुखरितवत्यः |
द्वितीया | मुखरितवतीम् | मुखरितवत्यौ | मुखरितवतीः |
तृतीया | मुखरितवत्या | मुखरितवतीभ्याम् | मुखरितवतीभिः |
चतुर्थी | मुखरितवत्यै | मुखरितवतीभ्याम् | मुखरितवतीभ्यः |
पञ्चमी | मुखरितवत्याः | मुखरितवतीभ्याम् | मुखरितवतीभ्यः |
षष्ठी | मुखरितवत्याः | मुखरितवत्योः | मुखरितवतीनाम् |
सप्तमी | मुखरितवत्याम् | मुखरितवत्योः | मुखरितवतीषु |