सुबन्तावली ?मुखरयत्

Roma

पुमान्एकद्विबहु
प्रथमामुखरयन् मुखरयन्तौ मुखरयन्तः
सम्बोधनम्मुखरयन् मुखरयन्तौ मुखरयन्तः
द्वितीयामुखरयन्तम् मुखरयन्तौ मुखरयतः
तृतीयामुखरयता मुखरयद्भ्याम् मुखरयद्भिः
चतुर्थीमुखरयते मुखरयद्भ्याम् मुखरयद्भ्यः
पञ्चमीमुखरयतः मुखरयद्भ्याम् मुखरयद्भ्यः
षष्ठीमुखरयतः मुखरयतोः मुखरयताम्
सप्तमीमुखरयति मुखरयतोः मुखरयत्सु

समास मुखरयत्

अव्यय ॰मुखरयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria