सुबन्तावली ?मुखरयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामुखरयन्ती मुखरयन्त्यौ मुखरयन्त्यः
सम्बोधनम्मुखरयन्ति मुखरयन्त्यौ मुखरयन्त्यः
द्वितीयामुखरयन्तीम् मुखरयन्त्यौ मुखरयन्तीः
तृतीयामुखरयन्त्या मुखरयन्तीभ्याम् मुखरयन्तीभिः
चतुर्थीमुखरयन्त्यै मुखरयन्तीभ्याम् मुखरयन्तीभ्यः
पञ्चमीमुखरयन्त्याः मुखरयन्तीभ्याम् मुखरयन्तीभ्यः
षष्ठीमुखरयन्त्याः मुखरयन्त्योः मुखरयन्तीनाम्
सप्तमीमुखरयन्त्याम् मुखरयन्त्योः मुखरयन्तीषु

समास मुखरयन्ति मुखरयन्ती

अव्यय ॰मुखरयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria