सुबन्तावली ?मुखरयिष्यमाणाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | मुखरयिष्यमाणा | मुखरयिष्यमाणे | मुखरयिष्यमाणाः |
सम्बोधनम् | मुखरयिष्यमाणे | मुखरयिष्यमाणे | मुखरयिष्यमाणाः |
द्वितीया | मुखरयिष्यमाणाम् | मुखरयिष्यमाणे | मुखरयिष्यमाणाः |
तृतीया | मुखरयिष्यमाणया | मुखरयिष्यमाणाभ्याम् | मुखरयिष्यमाणाभिः |
चतुर्थी | मुखरयिष्यमाणायै | मुखरयिष्यमाणाभ्याम् | मुखरयिष्यमाणाभ्यः |
पञ्चमी | मुखरयिष्यमाणायाः | मुखरयिष्यमाणाभ्याम् | मुखरयिष्यमाणाभ्यः |
षष्ठी | मुखरयिष्यमाणायाः | मुखरयिष्यमाणयोः | मुखरयिष्यमाणानाम् |
सप्तमी | मुखरयिष्यमाणायाम् | मुखरयिष्यमाणयोः | मुखरयिष्यमाणासु |